________________
रात्मनःहीरनीरवघहन्ययःपिंझवघान्योन्यानुगमानेदात्मकः संबंधो बंधः(१)तेषां च यथास्वस्थितिबछानां कर्मपुजलानामपवर्तनादिकरण विशेषे कृते स्वानाविके वा स्थित्यपचये सत्युदयसमयप्राप्तानां विपाकवेदनमुदयः (२) तेषामेव कर्मपुजला-I. नामकालप्राप्तानां जीवसामर्थ्य विशेषादयावलिकायां प्रक्षेपणमुदीरणा (३) तेषामेव कर्मपुजवानां बंधसंक्रमान्यां लब्धामलाजानां निर्जरणसंक्रमणकृतस्वरूपप्रच्युत्यनावे सन्नावः सत्ता (४) सदिति जावप्रधानो निर्देशस्ततश्च बंधोदयोदीरणसघाचकानि पदानि बंधादीनि तैराख्यायते व्यपदिश्यते यत्तद्वंधोदयोदीरणसत्पदाख्यम् । अयं नावः कर्मणामष्टौ मूलप्रकृतयः । तद्यथा-झानावरणं १ दर्शनावरणं २ वेदनीयं ३ मोहनीयं आयुष्कर्म ५ नामकर्म ६ गोत्रकर्म ७ अन्तरायं चेति । उत्तरप्रकृतीनां चाष्टपंचाशदधिकशतं लेदास्तद्यथा-मतिज्ञानावरणं १ श्रुतझानावरणं २ अवधिज्ञानावरणं ३ मनःपर्यायज्ञानावरणं । केवलज्ञानावरणं ५ चेति झानावरणस्य पंच जेदाः । चक्कुर्दर्शनावरणं अचवदर्शनावरणं | अवधिदर्शनावरणं ३ केवलदर्शनावरणं ४ निता ५ निजानिता ६ प्रचला प्रचलाप्रचला स्त्यानीं । चेति दर्शनावरणस्य नवैव नेदाः । वेदनीयकर्मणो घौ दो सातावेदनीयमसातावेदनीयं चेति । सम्यक्त्वमोहनीयं , मिश्रमोहनीयं मिथ्यात्वमोहनीयं ३ अनन्तानुवंधिक्रोध ४ मान ५ माया ६ खोलाः ७ अप्रत्याख्यानक्रोध मान ए माया १० लोनाः ११ प्रत्याख्यानावरणक्रोध १२ मान १३ माया १५ लोनाः १५ संज्वलनक्रोध १६ मान १७ माया |१० लोजाः १ए स्त्रीवेदः २० पुरुषवेदः २१ नपुंसकवेदः २२ हास्यं २३ रतिः २४ अरतिः २५ जयं २६ शोकः २७
१ बंधोदयोदीरणसत्पदानि । २ प्रकृतिपार्थक्याय नात्र सन्धिः कचित् ।