SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ अध्यात्म. ॥ ५० ॥ श्री वर्धमानं । पुनः कथंभूतं कामितकामकुंजं कामितानि वांबितानि तेषु कामकुंज मिवेत्युपमानं । कं यदुपज्ञशास्त्रं वाद| शांगी रूपम् आकारनेदेऽपि तथाविधावयवरचनाविशेषभेदेऽपि कुबुद्धिरज्ञानं तस्य भेदे शस्त्रतुल्यं वर्तते । अयं जावः । यथा शस्त्रं प्रतिनियतं लक्ष्यं नित्त्येवं यत्प्रवचनमपि सदसद्विवेचकत्वेन मिथ्यात्वानिनिवेशं भिनत्ति निवर्तयति । न चैवं जमालिप्रभृतीनां मिथ्यात्वानिनिवेश निवर्तकत्वाभावेन जगवचनस्यासामर्थ्य शंकनीयं, योग्यानुद्दिश्यैवैतद निधानात् । न खलु जानवीया जानवः कौशिकस्य लोचनमनुन्मीलयन्त उपसंजसंभावनास्पदं भवेयुरिति । पक्ष आकारेणैव शस्त्रशास्त्रयोर्भेदोऽन्तरं, न तु वर्णमात्रान्तरेणेति ॥ १॥ बन्धोदयोदीरणसत्पदाख्यमुवोष कर्मेन्धनमिद्धतेजाः । ध्यानानलेन प्रबलेन यो वः समग्रवित्पातु स वीरदेवः ॥ २ ॥ टीका-स वीरदेवः श्रीवर्धमानस्वामी वो युष्मान् पातु । कथंभूतः । समग्रवित् समग्रं सर्वव्यपर्यायात्मकं वस्तु वेत्ति पश्यति | जानाति वेति । दर्शनज्ञानयोश्चायं नेदः जीवस्वानाव्यात्सामान्यप्रधानमुपसर्जनी कृत विशेषमर्थग्रहणं दर्शनमुच्यते तथा प्रधान विशेषमुपसर्जनी कृतसामान्यं च ज्ञानमिति । स को यो ध्यानानसेन कर्मेन्धनमुवोषाज्वालयत् ध्यानमेव निर्मलत्वादनलोऽग्निः कर्मैव दाह्यत्वसाधर्म्यादिन्धनमिति रूपकम् । कर्मेन्धनमित्यत्र जात्यभिप्रायमेकवचनम् । कथंभूतं कर्मेन्धनं । बंधो| दयोदी रणसत्पदाख्यम् तत्र मिथ्यात्वादिनिर्बन्धहेतु निरञ्जनचूर्णपूर्णसमुक्कवन्निरन्तरं पुल निचिते लोके कर्मयोग्यवर्गणापु परीक्षा. ॥ ५० ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy