________________
॥ श्रथाध्यात्मिकमतपरीक्षा ॥
। अथवा।
॥ आध्यात्मिकमतखंडनम् ॥ स्वस्तिश्रीपूर्णघूर्णन्नतसुरसुरसोझासिमूर्धार्पितम्रग्-राजीराजीवगुञ्जघूमरपरिकरैः सेव्यपादारविन्दः । स्पर्धाबंधात्स्वनासामिव कनकगिरि कंपयन् स्वर्णवर्णः शोजानिर्वर्धमानः स जिनपरिवृढः पातु वो वर्धमानः॥१॥ नत्वा गुरुपदकमलं स्मृत्वा वाचं परोपकारकृते । स्वोपाध्यात्मिकमतखंमनटीकां करोमि मुदा ॥२॥
इह तावद्रंथादौ ग्रंथकर्ता प्रारिप्सितनिर्विघ्नसमाप्तिकामनया शिष्टाचारपरिपालनाय च स्वानिमतदेवतानमस्कारादिलक्षणं मंगलमाचरणीयमिति मनसिकृत्य वर्तमानशासनस्वामितयान्यर्हितं श्रीवर्धमानस्वामिनं नमस्कुर्वन्नाह
श्रीवर्धमानं जिनवर्धमानं नमामि तं कामितकामकुंजम् ।
थाकारनेदेऽपि कुबुझिन्नेदे शस्त्रस्य तुल्यं यकुपनशास्त्रम् ॥१॥ टीका-तं जिनवर्धमानमहं नमामीति क्रियाकारकसंटंकः। जिनश्चासौ वर्धमानश्चेति कर्मधारयः । जयति रागादिशत्रनिति जिनः । कथंनूतं श्रीवर्धमानं श्रिया सकलकर्मक्ष्याविर्जूतानन्तचतुष्कसंपद्रूपयाऽष्टमहाप्रातिहार्यरूपया वा वर्धमानं