________________
मद्यशोवि.
अधिकार
॥
ए॥
कपर्दमूख्यान् ॥ १३ ॥ ज्ञानी क्रियावान् विरतस्तपस्वी ध्यानी च मौनी स्थिरदर्शनश्च ॥ साधुर्गुणं तं बजते न जातु प्रामोति यं साम्यसमाधिनिष्ठः ॥१५॥ फुर्योधनेनानिहतश्चकोप न पांमवैर्यो न नुतो जहर्ष ॥ स्तुमो नदंतं दमदंतमंतः समत्ववंतं मुनिसत्तमं तम् ॥ १५ ॥ यो दह्यमानां मिथिलां निरीक्ष्य शक्रेण नुन्नोऽपि नमिः पुरीं स्वाम् ॥ न मेऽत्र किंचिज्ज्वलतीति मेने साम्येन तेनोरुयशो वितेने ॥ १६॥ साम्यप्रसादास्तवपुर्ममत्वाः सत्त्वाधिकाःस्वं ध्रुवमेव मत्वा ॥न सेहिरे|ऽर्ति किमु तीव्रयंत्रनिष्पीमिताः स्कंधकसूरिशिष्याः॥१७॥ लोकोत्तरं चारुचरित्रमेतन्मेतार्यसाधोः समतासमाधेः॥ हृदा-|| प्यकुप्यन्न यंदोर्डचर्मबऽपि मूर्धन्ययमाप तापम् ॥ १८॥ जज्वाल नांतश्च सुराधमेन प्रोज्वालितेऽपि ज्ज्वलनेन मौलौ ॥ मौलिर्मुनीनां स न कैर्निषेव्यः कृष्णानुजन्मा समतामृताब्धिः॥ १५॥ गंगाजले यो न जहाँ सुरेण विशोऽपि शूले समतानुवेधम् ॥ प्रयागतीर्थोदयकृन्मुनीनां मान्यः स सूरिस्तनुजोऽनिकायाः॥ २० ॥ स्त्रीचूणगोब्राह्मणघातजातपापादधःपात|कृताजिमुख्याः ॥ दृढप्रहारिप्रमुखाः काणेन साम्यावलंबात्पदमुच्चमापुः ॥२१॥ अप्राप्तधर्माऽपि पुरादिमाहन्माता शिवं यनगवत्यवाप ॥ नाप्नोति पारं वचसोऽनुपाधिसमाधिसाम्यस्य विजेंनितं तत् ॥ २२ ॥ इति शुजमतिर्मत्वा साम्यप्रनावमनुत्तरं य इह निरतो नित्यानंदः कदापि न खिद्यते ॥ विगलदखिलाविद्यः पूर्णस्वनावसमृधिमान् स खलु बनते जावाराणां जयेन यश:श्रियम् ॥ २३॥
॥ ॥
॥ ॥ इति श्रीयशोविजयोपाध्यायगाणकृते यशःश्यकऽध्यात्मोपनिषत्प्रकरणे साम्ययोगशुद्धिनामा चतुर्थोऽधिकारः समाप्तः ॥ ४॥
॥ समाप्तमिदमध्यात्मोपनिषत्प्रकरणम् ॥
॥४
॥