SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ ॥अथ चतुर्थोऽधिकारः॥ ॥ज्ञानक्रियाश्वष्ययुक्तसाम्यरथाधिरूढः शिवमार्गगामी ॥ न ग्रामपूरकंटकजारतीनां जनोऽनुपानत्क श्वातिमेति ॥ml आत्मप्रवृत्तावतिजागरूकः परप्रवृत्तौ बधिरांधमूकः ॥ सदा चिदानंदपदोपयोगी लोकोत्तरं साम्यमुपैति योगी॥ परीपदश्च प्रबलोपसर्गयोगाच्चलत्येव न साम्ययुक्तः ॥ स्थैर्याधिपर्यासमुपैति जातु क्षमा न शैलैन च सिंधुनाथैः ॥३॥ इतस्ततो नारतिवह्नियोगाउड्डीय गच्छेद्यदि चित्तसूतः ॥ साम्यैकसिघोषधमूर्वितः सन् कट्याणसिधेन तदा विलंबः॥४॥ अंतर्निमग्नः समतासुखाब्धौ बाह्ये सुखे नो रतिमेति योगी॥ अटत्यटव्यां क श्वार्थलुब्धो गृहे समुत्सर्पति कल्पवृक्षे ॥५॥ यस्मिन्न विद्यार्पितबाह्यवस्तुविस्तारजन्त्रांतिरुपैति शांतिम् ॥ तस्मिंश्चिदेकार्णवनिस्तरंगस्वनावसाम्ये रमते सुवृद्धिः॥६॥ शुधात्मतत्त्वप्रगुणा विमर्शाः स्पर्शाख्यसंवेदनमादधानाः ॥ यदान्यबुद्धिं विनिवर्तयंति तदा समत्वं प्रयतेऽवशिष्टम् ॥७॥ विना समत्वं प्रसरन्ममत्वं सामायिक मायिकमेव मन्ये ॥ आये समानां सति सद्गुणानां शुद्ध हि तबुझ्नया विदंति ॥७॥ निशानजोमंदिररत्नदीप्रज्योतिर्निरुद्योतितपूर्वमंतः ॥ विद्योतते तत्परमात्मतत्त्वं प्रसृत्वरे साम्यमणिप्रकाशे ॥ ए॥ एकां । विवेकांकुरितां श्रिता यां निर्वाणमापुर्जरतादिनूपाः॥ सैवर्जुमार्गः समता मुनीनामन्यस्तु तस्या निखिलः प्रपंचः॥१०॥ अपेऽपि साधुन कषायवह्नावलाय विश्वासमुपैति जीतः॥ प्रवर्धमानः स दहेद्गुणोघं साम्यांबुपूरैर्यदि नापनीतः ॥११॥ प्रारब्धजा ज्ञानवतां कषाया थानासिका इत्यनिमानमात्रम् ॥ नाशो हि जावः प्रतिसंख्यया यो नाबोधवत्साम्यरतौ स तिष्ठेत् ॥ १२॥ साम्यं विना यस्य तपःक्रियादेर्निष्ठा प्रतिष्ठार्जनमात्र एव ॥ स्वर्धेनुचिंतामणिकामकुंचान् करोत्यसौ काए
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy