________________
मद्यशोवि.
॥४
॥
वान्निरुपादानं यदि विछत्तनुस्थितिः॥ तथापि कालनियमे तत्र युक्तिन विद्यते ॥ ३० ॥ उखलस्य तच्चिंत्यं मतं वेदा
अधिकार. न्तिनो ह्यदः॥ प्रारब्धादृष्टतः किं तु शेया विपत्तनुस्थितिः॥३१ ॥ तत्प्रारब्धेतरादृष्टं ज्ञाननाश्यं यदीष्यते ॥ लाघवेन । विजातीयं तन्नाश्यं तत्प्रकटप्यताम् ॥ ३२ ॥ इत्थं च झानिनो ज्ञाननाश्यकर्मक्ष्ये सति ॥ क्रियैकनाश्यकौघदयार्थ सापि युज्यते ॥ ३३ ॥ सर्वकर्मक्ये ज्ञानकर्मणोस्तत्समुच्चयः ॥ अन्योऽन्यप्रतिबंधेन तथा चोक्तं परैरपि ॥ ३४॥ न यावत्सममन्यस्तो ज्ञानसत्पुरुषक्रमौ ॥ एकोऽपि नैतयोस्तावत्पुरुषस्येह सिध्यति ॥ ३५॥ यथा गद्मस्थिके झानकर्मणी सहकृत्वरे ॥ दायिक अपि विज्ञेये तथैव मतिशालिन्निः ॥ ३६ ॥ संप्राप्तकेवलझाना अपि यकिनपुंगवाः ॥ क्रियां योगनिरोधाख्यां कृत्वा सिध्यंति नान्यथा ॥३७ ॥ तेन ये क्रियया मुक्ता झानमात्रानिमानिनः ॥ ते भ्रष्टा ज्ञानकर्मन्यां नास्तिका नात्र संशयः॥३॥ज्ञानोत्पत्तिं समुन्नाव्य कामादीनन्यदृष्टितः॥ अपहृवानोकेन्यो नास्तिकैर्वचितं जगत् ॥३ए॥ ज्ञानस्य परिपाकाधि क्रियाऽसंगत्वमंगति । न तु प्रयाति पार्थक्यं चंदनादिव सौरजम् ॥४०॥ प्रीतित्नक्तिवचोऽसंगरनुष्ठानं चतु: विधम् ॥ यत्पर्योगिनिीतं तदित्यं युज्यतेऽखिलम् ॥ ४१ ॥झाने चैव क्रियायां च युगपतिहितादरः॥ व्यन्नावविशुधः सन् प्रयात्येव परं पदम् ॥४२॥ क्रियाज्ञानसंयोगविश्रांतचित्ताः समुद्भूतनिर्वाधचारित्रवृत्ताः॥ नयोन्मेषनिणीतनिःशेषजावास्तपःशक्तिलब्धप्रसिप्रजावाः ॥ ४३ ॥ जयक्रोधमायामदाझाननिताप्रमादोज्किताः शुधमुत्रा मुनीन्ताः ॥ यशःश्रीसमालिंगिता वादिदंतिस्मयोछेदहर्यदतुट्या जयंति ॥४४॥ इति पंडितश्रीनयविजयगणिशिष्यपंडितश्रीपद्मविजयगणिसहोदरोपाध्यायश्रीयशोविजयगणिविरचितेऽध्यात्मोपनिषत्प्रकरणे क्रियायोगशुद्धिनामा३ ।। ॥४ ॥
१ सहगत्वरे !
maan