________________
स्यानयनाय च ॥ जावस्यैव क्रिया शान्तचित्तानामुपयुज्यते ॥ १२ ॥ क्रियाविरहितं हन्तं ज्ञानमात्रमनर्थकम् ॥ गतिं | विना पथज्ञोऽपि नाप्नोति पुरमीप्सितम् ॥ १३ ॥ स्वानुकूलां क्रियां काले ज्ञानपूर्णोऽप्यपेक्षते || प्रदीपः स्वप्रकाशोऽपि तैलपूर्त्यादिकं यथा ॥ १४ ॥ बाह्यजावं पुरस्कृत्य ये क्रिया व्यवहारतः ॥ वदने कवलदेपं विना ते तृप्तिकांक्षिणः ॥ १५ ॥ गुणवद्वद्द्मानादेर्नित्यस्मृत्या च सत्क्रिया ॥ जातं न पातयेनावमजातं जनयेदपि ॥ १६ ॥ क्षायोपशमिके जावे या क्रिया क्रियते तया ॥ पतितस्यापि तनावप्रवृद्धिर्जायते पुनः ॥ १७ ॥ गुणवृद्ध्यै ततः कुर्यात् क्रियामस्खलनाय वा । एकं तु संयमस्थानं जिनानामवतिष्ठते ॥ १८ ॥ श्रज्ञाननाशकत्वेन ननु ज्ञानं विशिष्यते । न हि रावहित्रांतिर्गमने न निवर्तते ॥ १९५॥ | सत्यं क्रियागमप्रोक्ता ज्ञानिनोऽप्युपयुज्यते ॥ संचितादृष्टनाशार्थं नासूरोऽपि यदन्यधात् ॥ २० ॥ तंमुलस्य यथा वर्म यथा ताम्रस्य कालिका ॥ नश्यति क्रियया पुत्र पुरुषस्य तथा मलम् ॥ २१ ॥ जीवस्य तंमुलस्येव मलं सहजमप्यलम् ॥ नश्य - | त्येव न संदेहस्तस्माद्यमवान् जव ॥ २२ ॥ अविद्या च दिदृक्षा च जवबीजं च वासना ॥ सहजं च मलं चेति पर्यायाः कर्मणः स्मृताः ॥ २३ ॥ ज्ञानिनो नास्त्यदृष्टं चेनस्मसात्कृतकर्मणः ॥ शरीरपातः किं न स्याजीवनादृष्टनाशतः ॥ २४ ॥ शरीरमीश्वरस्येव विदुषोऽप्यवतिष्ठते ॥ अन्यादृष्टवशेनेति कश्चिदाह तदमम् ॥ २५ ॥ शरीरं विदुषः शिष्याद्यदृष्टाद्यदि | तिष्ठति ॥ तदाऽसुहृददृष्टेन न नश्येदिति का प्रमा ॥ २६ ॥ न चोपादाननाशेऽपि दाएं कार्य यथेष्यते ॥ तार्किकैः स्थिति| मत्तच्चिरं विधत्तनु स्थितिः ॥ २७ ॥ निरुपादानकार्यस्य दणं यत्तार्किकैः स्थितिः ॥ नाशहेत्वन्तराभावादिष्टा न च स पुर्वचः ॥ २८ ॥ श्रन्यादृष्टस्य तत्पातप्रतिबंधकतां नयेत् ॥ म्रियमाणोऽपि जीव्येत शिष्यादृष्टवशाद्गुरुः ॥ २७ ॥ स्वना