________________
मद्यशो वि.
॥ ४७ ॥
वचन किमपि शोच्यं नास्ति नैवास्ति मोच्यं न च किमपि विधेयं नैव गेयं न देयम् ॥ ६४ ॥ इति सुपरिणतात्मख्याति - चातुर्य के लिर्भवति यतिपतिर्यश्चिनरोना सिवीर्यः । हर हिमकरहारस्फारमंदारगंगारजत कलशशुना स्यात्तदीया यशः श्रीः ॥६५॥ | इति श्रीपंडितनयविजयगणिशिष्य पंडित श्रीपद्मविजयगणि सहोदरोपाध्याय श्री यशोविजयगणिकृतेऽध्यात्मोपनिषत्प्रकरणे ज्ञानयोगशुद्धिनामा ॥२॥
॥ अथ तृतीयोऽधिकारः ॥
॥ यान्येव साधनान्यादौ गृह्णीयाज्ज्ञानसाधकः ॥ सिद्धयोगस्य तान्येव लक्ष्णानि स्वभावतः ॥ १ ॥ श्रत एव जगौ यात्रां सत्तपोनियमादिषु ॥ यतनां सोमिलप्रश्ने जगवान् स्वस्य निश्चिताम् ॥ २ ॥ श्रतश्चैव स्थितप्रज्ञनावसाधनलक्षणे ॥ अन्यूनान्यधिके प्रोक्ते योगदृष्ट्या परैरपि ॥ ३ ॥ नाज्ञानिनो विशेष्येत यथेच्छाचरणे पुनः ॥ ज्ञानी स्वलक्षणाभावात्तथा चोक्तं परैरपि ॥ ४ ॥ बुद्धाऽद्वैतस्तत्त्वस्य यथेाचरणं यदि ॥ शुनां तत्त्वदृशां चैत्र को नेदोऽशुचिन ॥ ५ ॥ अबुहिपूर्विका वृत्तिर्न दुष्टा तत्र यद्यपि ॥ तथापि योगजादृष्टमहिम्ना सा न संभवेत् ॥ ६ ॥ निवृत्तमशुभाचारानुजाचारप्रवृ| त्तिमत् ॥ स्याघा चित्तमुदासीनं सामायिकवतो मुनेः ॥ ७ ॥ विधयश्च निषेधाश्च नत्वज्ञान नियंत्रिताः ॥ बालस्यैवागमे प्रोक्तो नोद्देशः पश्यकस्य यत् ॥ ८ ॥ न च सामर्थ्ययोगस्य युक्तं शास्त्रं नियामकम् ॥ कटुपातीतस्य मर्यादाप्यस्ति न ज्ञा| निनः क्वचित् ॥ ए ॥ जावस्य सिद्ध्यसिद्धिन्यां यच्चाकिंचित्करी क्रिया ॥ ज्ञानमेव क्रियामुक्तं राजयोगस्तदिष्यताम् ॥ १० ॥ मैवं नाकेवली पश्यो नापूर्वकरणं विना ॥ धर्मसंन्यासयोगी चेत्यन्यस्य नियता क्रिया ॥ ११ ॥ स्थैर्याधानाय सिद्धस्यासि
अधिकार. ३
॥ ४७ ॥