________________
(
| स्य सर्व ब्रह्मेति यो वदेत् ॥ महानरकजा क्षेषु स तेन विनियोजितः ॥ ५० ॥ तेनादौ शोधयेच्चित्तं सधिकस्पैर्त्रतादिनिः ॥ यत्कामादिविकाराणां प्रतिसंख्याननाश्यता ॥ २१ ॥ विकट्टपरूपा मायेयं विकल्पेनैव नाश्यते ॥ अवस्थान्तरभेदेन तथा चोक्तं परैरपि ॥ ५२ ॥ अविद्ययैवोत्तमया स्वात्मनाशोद्यमोत्थया ॥ विद्या संप्राप्यते राम सर्वदोषापहारिणी ॥ ५३ ॥ | शाम्यति ह्यस्त्रमस्त्रेण मलेन काव्यते मलः ॥ शमं विषं विषेणैति रिपुणा हन्यते रिपुः ॥ ५४ ॥ ईदृशी जूतमायेयं या | स्वनाशेन हर्षद ॥ न लक्ष्यते स्वभावोऽस्याः प्रेक्ष्यमाणैव नश्यति ॥ ९५ ॥ व्रतादिः शुभसंकल्पो निर्नाश्याशुनवासनाम् ॥ दाह्यं विनैव दहनः स्वयमेव विनंदयति ॥ ५६ ॥ इयं नैश्चेयिकी शक्तिर्न प्रवृत्तिर्न वा क्रिया ॥ शुभसंकल्पनाशार्थं योगनामुपयुज्यते ॥ ५७ ॥ द्वितीयापूर्वकरणे क्षायोपशमिका गुणाः ॥ क्षमाद्या अपि यास्यंति स्थास्यति कायिकाः परम् ॥ ५८ ॥ | इत्थं यथाचलमनुद्यममुद्यमं च कुर्वन् दशानुगुणमुत्तममान्तरार्थे ॥ चिन्मात्रनिर्जर निवेशितपक्षपातः प्रातर्युरल मित्र दीप्ति|मुपैति योगी ॥ एए ॥ अन्यस्य तु प्रविततं व्यवहारमार्ग प्रज्ञापनीय इह सगुरुवाक्यनिष्ठः ॥ चिद्दर्पणप्रतिफल त्रिजगधिवर्ते वर्तेत किं पुनरसौ सहजात्मरूपे ॥ ६० ॥ जवतु किमपि तत्त्वं वाह्यमान्यंतरं वा हृदि वितरति साम्यं निर्मल श्चिधिचारः ॥ तदिह निचितपंचाचारसंचारचारुस्फुरितपरमजावे पक्षपातोऽधिको नः ॥ ६१ ॥ स्फुटमपरमजावे नैगमस्तारतम्यम् प्रवदतु न तु हृष्येत्तावता ज्ञानयोगी ॥ कलितपरमजावं चिच्चमत्कारसारम् सकलनयविशुद्धं चित्तमेकं प्रमाणम् ॥६२॥ हरिरपरनयानां गर्जितैः कुञ्जराणाम् सहजविपिनमुप्तो निश्चयो नो विनेति ॥ अपि तु जवति लीलोऊं निजूंनोन्मुखेऽस्मिन् गलितमदनरास्ते नोनुसंत्येव जीताः ॥ ६३ ॥ कलितविविधवाह्यव्याप कोलाहलौघव्युपरमपरमार्थे जावनापावनानाम् ॥