SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ मद्यशोवि. सामायिकविवेक लोको ज्ञानसिको न लिप्यते पुजतस्कंधा नपज्ञानमग्नस्य क्रिया समलं निर्मलं चेद, ॥४६॥ |दोषनाक् ॥ ३२ ॥ दारुयंत्रस्थपाञ्चालीनृत्यतुट्याः प्रवृत्तयः ॥ योगिनो नैव बाधायै शानिनो लोकवर्तिनः ॥ ३३ ॥ प्रार अधिकार, ब्धादृष्टजनितात् सामायिकविवेकतः॥ क्रियापि झानिनो व्यक्तामौचिती नातिवर्तते ॥ ३४॥ संसारे निवसन् स्वार्थसऊः TAGI २ कऊलवेश्मनि ॥ लिप्यते निखिलो लोको ज्ञानसिखो न लिप्यते ॥ ३५ ॥ नाहं पुखजावानां कर्ता कारयिता च न ॥ नानुमंतापि चेत्यात्मशानवान् लिप्यते कथम् ॥ ३६॥ लिप्यते पुजलस्कंधो न लिप्ये पुजबरहम् ॥ चित्रव्योमाञ्जनेनेव | ध्यायन्निति न लिप्यते ॥ ३७॥ लिप्तता झानसंपातप्रतिघाताय केवलम् ॥ निर्लेपानमग्नस्य क्रिया सर्वोपयुज्यते ॥ ३०॥ तपःश्रुतादिना मत्तः क्रियावानपि लिप्यते ॥ लावनाज्ञानसंपन्नो निष्क्रियोऽपि न लिप्यते ॥ ३० ॥ समलं निर्मलं चेदमिति तं यदागतम् ॥ अबैतं निर्मलं ब्रह्म तदैकमवशिष्यते ॥ ४० ॥ महासामान्यरूपेऽस्मिन्मङति नयजा लिदाः ॥ समुफ श्व कबोलाः पवनोन्मायनिर्मिताः॥४१॥ पडूपव्यकात्म्यसंस्पर्शि सत्सामान्यं हि यद्यपि ॥ परस्यानुपयोगित्वात् स्वविश्रांतं तथापि तत् ॥४२॥ नयेन संग्रहेणैवमृजुसूत्रोपजीविना ॥ सच्चिदानंदरूपत्वं ब्रह्मणो व्यवतिष्ठते ॥४३॥ सत्त्वचित्त्वादिधर्माणां दानेदविचारणे ॥ न चार्थोऽयं विशीर्येत निर्विकट्पप्रसिद्धितः ॥ ४॥ योगजानुन्जवारूढे सन्मात्रे निर्विकटपके ॥ विकटपौघासहिष्णुत्वं जूषणं न तु दूषणम् ॥ ४५ ॥ यो ह्याख्यातुमशक्योऽपि प्रत्याख्यातुं न शक्यते ॥ प्राज्ञैन दूषणीयोऽर्थः स माधुर्यविशेषवत् ॥ ४६॥ कुमारी न यथा वेत्ति सुखं दयितनोगजम् ॥ न जानाति तथा लोको योगिनां ज्ञानजं सुखम् ॥ ४ ॥ अत्यंतपक्कबोधाय समाधिनिर्विकटपकः ॥ वाच्योऽयं नार्धविज्ञस्य तथा चोक्तं परैरपि ॥ ४६॥ ॥ ४०॥ श्रादौ शमदमप्रायैर्गुणैः शिष्यं प्रबोधयेत् ॥ पश्चात् सर्वमिदं ब्रह्म शुद्धस्त्वमिति बोधयेत् ॥ ४॥ अज्ञस्यार्धप्रबु
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy