________________
सविकल्पकः ॥ शुद्धोपयोगरूपस्तु निर्विकल्पस्तदेकदृक् ॥ १६ ॥ श्राद्यः सालंबनो नाम योगोऽनालंबनः परः ॥ बायाया दर्पणनावे मुखविश्रांतिसंनिनः ॥ १७ ॥ यद्दृश्यं यच्च निर्वाच्यं मननीयं च यद्भुवि ॥ तद्रूपं परसंश्लिष्टं न शुद्धप्रव्यलक्षएम् ॥ १८ ॥ अपदस्य पदं नास्तीत्युपक्रम्यागमे ततः ॥ उपाधिमात्रव्यावृत्त्या प्रोक्तं शुद्धात्मलक्षणम् ॥ १८५ ॥ यतो वाचो निवर्तन्ते श्रप्राप्य मनसा सह ॥ इति श्रुतिरपि व्यक्तमेतदर्थानुजापिणी ॥ २० ॥ श्रतीन्द्रियं परं ब्रह्म विशुद्धानुजवं | विना ॥ शास्त्रयुक्ति शतेनापि नैव गम्यं कदाचन ॥ २१ ॥ केषां न कल्पना दवीं शास्त्रक्षी रान्नगाहिनी ॥ विरलास्त सास्वादविदोऽनुवजिह्वया ॥ २२ ॥ पश्यतु ब्रह्म निर्दे६ निधानुत्जवं विना ॥ कथं लिपिमयी दृष्टिः वाङ्मयी वा मनोमय। | ॥ २३ ॥ न सुषुप्तिरमोहत्वान्नापि च स्वापजागरौ ॥ कल्पना शिष्पविश्रांतेस्तुर्यैवानुभवो दशा ॥ २४ ॥ श्रधिगत्या खिलं | शब्दब्रह्म शास्त्रदृशा मुनिः ॥ स्वसंवेद्यपरं ब्रह्मानुभवैरधिगच्छति ॥ २९ ॥ ये पर्यायेषु निरतास्ते ह्यन्यसमय स्थिताः ॥ श्रात्मस्वनावनिष्ठानां ध्रुवा स्वसमयस्थितिः ॥ २६ ॥ श्रवापापविश्रान्तिर्यत्राशुनयस्य तत् ॥ शुद्धानुनवसंवेद्यं स्वरूपं | परमात्मनः ॥ २७ ॥ गुणस्थानानि यावंति यावत्यश्चापि मार्गणाः । तदन्यतरसंश्लेषो नैवातः परमात्मनः ॥ २८ ॥ कर्मो - पाधिकृतान् जावान् य श्रात्मन्यध्यवस्यति ॥ तेन स्वाभाविकं रूपं न बुद्धं परमात्मनः ॥ २५ ॥ यथा नृत्यैः कृतं युद्धं | स्वामिन्येवोपचर्यते ॥ शुद्धात्मन्यविवेकेन कर्मस्कंधोर्जितं तथा ॥ ३० ॥ मुषितत्वं यथा पांथगतं पथ्युपचर्यते ॥ तथा व्यवहरत्यश्चिद्रूपे कर्मविक्रियाम् ॥ ३१ ॥ स्वत एव समायांति कर्माण्यारव्धशक्तितः ॥ एकक्षेत्रावगाहेन ज्ञानी तत्र न
१ आर्ष छंदोनुलोम्यात् ।