________________
मद्यशोवि.
अधिकार
॥४५॥
॥ अथ द्वितीयोऽधिकारः॥ ॥दिशा दर्शितया शास्त्रैर्गवन्नमतिः पथि ॥ ज्ञानयोगं प्रयुञ्जीत तविशेषोपलब्धये ॥१॥ योगजादृष्टजनितः स तु प्रातिनसंझितः॥ संध्येव दिनरात्रिन्यां केवलश्रुतयोः पृथक् ॥२॥ पदमात्रं हि नान्वेति शास्त्रं दिग्दर्शनोत्तरम् ॥ ज्ञानयोगो मुनेः पार्थमाकवड्यं न मुंचति ॥ ३ ॥ तत्त्वतो ब्रह्मणः शास्त्रं लक्क न तु दर्शकम् ॥ न चादृष्टात्मतत्त्वस्य दृष्टत्रांतिनिवर्तते ॥४॥ तेनात्मदर्शनाकांक्षी ज्ञानेनान्तर्मुखो नवेत् ॥ अष्टगात्मता मुक्तिदृश्यकात्म्यं जवनमः ॥ ५॥ आत्मझाने मुनिर्मग्नः सर्व पुजलविन्रमम् ॥ महेन्द्रजालवत्ति नैव तत्रानुरज्यते ॥ ६ ॥ आस्वादिता सुमधुरा येन ज्ञानरतिः सुधा ॥ न लगत्येव तच्चेतो विषयेषु विषेष्विव ॥ ७॥ सत्तत्त्वचिंतया यस्याजिसमन्वागता श्मे ॥ आत्मवान् ज्ञानवान् वेदधर्मवान् ब्रह्मवांश्च सः॥ ॥ विषयान् साधकः पूर्वमनिष्टत्वधिया त्यजेत् ॥ न त्यजेन्न च गृह्णीयात् सियो विद्यात् स तत्त्वतः ॥ ए॥ योगारंजदशास्थस्य मुखमन्तर्बहिः सुखम् ॥ सुखमन्तर्बहिषुःखं सिध्योगस्य तु ध्रुवम् ॥१०॥ प्रकाशसक्त्या यद्रूपमात्मनो ज्ञानमुच्यते ॥ सुखं स्वरूपविश्रान्तिशक्त्या वाच्यं तदेव तु ॥११॥ सर्व परवशं दुःखं सर्वमात्मवशं सुखम् ॥ एतमुक्तं समासेन लक्षणं सुखदुःखयोः ॥ १२ ॥ ज्ञानमग्नस्य यचर्म तवक्तुं नैव पार्यते ॥ नोपमेयं प्रियाश्लेषैर्नापि तच्चन्दनवैः ॥ १३ ॥ तेजोलेश्याविवृाि पर्यायक्रमवृद्धितः॥ नाषिता जगवत्यादौ सेत्थंभूतस्य युज्यते ॥१४॥ चिन्मात्रलक्षणेनान्यव्यतिरिक्तत्वमात्मनः ॥ प्रतीयते यदश्रान्तं तदेव ज्ञानमुत्तमम् ॥ १५॥ शुजोपयोगरूपोऽयं समाधिः
॥४
॥