________________
ज्ञानमाख्यातं श्रुतं चिन्ता च जावना ॥ आद्यं कोष्ठगवीजानं वाक्यार्थविषयं मतम् ॥ ६५ ॥ महावाक्यार्थजं यत्तु सूक्ष्मयुक्तिशतान्वितम् ॥ तद्वितीयं जले तैलविंडरी त्या प्रसत्वरम् ॥ ६६ ॥ ऐदंपर्यगतं यच्च विध्यादौ यलवच्च यत् । तृतीयं तदशुः घोच्च जात्यरत्न विज्ञानिनम् ॥ ६७ ॥ आद्ये ज्ञाने मनाक् पुंसस्तत्रागाद्दर्शनग्रहः ॥ द्वितीये न जवत्येष चिन्तायोगा| त्कंदाचन ॥ ६८ ॥ चारिसंजीविनी चारकारकज्ञाततोऽन्तिमे ॥ सर्वत्रैव हिता वृत्तिगजीर्यात्तत्वदर्शिनः ॥ ६ए ॥ तेन स्या दादमालंव्य सर्वदर्शनतुल्यताम् ॥ मोदीद्देशा विशेषेण यः पश्यति स शास्त्रवित् ॥ ७० ॥ माध्यस्थ्यमेव शास्त्रार्थी येन तच्चारु सिध्यति ॥ स एव धर्मवादः स्यादन्यद्बालिशवस्गनम् ॥ ७१ ॥ पुत्रदारादि संसारो धनिनां मूढचेतसाम् ॥ पंकि तानां तु संसारः शास्त्रमध्यात्मवर्जितम् ॥ ७२ ॥ माध्यस्थ्यसहितं ह्येकपदज्ञानमपि प्रमा | शास्त्रको टिर्वृथैवान्या तथा चोक्तं महात्मना ॥ ७३ ॥ वादांश्च प्रतिवादांश्च वदतोऽनिश्चितांस्तथा ॥ तत्त्वांतं नैव गनंति तिलपी लकवऊतौ ॥ १४ ॥ इति यतिवदनात्पदानि बुध्ध्वा प्रशमविवेचनसंवरानिधानि ॥ प्रदलितरितः कृणाच्चिलातितनय इह त्रिदशालयं जगाम | ॥ ७५ ॥ नचानेकान्तार्थावगमरहितस्यास्य फलितं कथं माध्यस्थ्येन स्फुटमितिविधेयं भ्रमपदम् ॥ समाधेरव्यक्ताद्यद जिदधति व्यक्तसदृशं फलं योगाचाया ध्रुवमनिनिवेशे विगलिते ।। ७६ ।। विशेषादोघाघा सपदि तदनेकान्तसमये समुन्मीलशक्तिर्भवति य इहाध्यात्म विशदः ॥ नृशं धीरोदात्तप्रियतमगुणोजागररुचिर्यशःश्री स्तस्यांकं त्यजति न कदापि प्रणयिनी 99 ॥ इति श्रीपंडितनयविजयगणिशिष्य पंडित पद्मविजयगणिसहोदरोपाध्याय श्रीयशोविजयगणिविरचितेऽध्यात्मोपनिषत्प्रकरणे शास्त्रयोगशुद्धिनामा प्रथमोऽधिकारः ॥ १ ॥
१ मोक्षोद्देशाद्विशेषेण ।