SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ मद्यशो वि. ॥ ४४ ॥ वैशेषिको वापि नानेकांत प्रतिक्षिपेत् ॥ ४७ ॥ प्रत्यक्षमितिमात्रंशे मेयांशे तद्विलक्षणम् ॥ गुरुर्ज्ञानं वदन्नेकं नानेकांतं प्रतिक्षिपेत् ॥ ४८ ॥ जातिव्यक्त्यात्मकं वस्तु वदन्ननुजवोचितम् ॥ जट्टो वापि मुरारिर्वा नानेकांतं प्रतिक्षिपेत् ॥ ४५ ॥ अब परमार्थेन बद्धं च व्यवहारतः ॥ ब्रुवाणो ब्रह्मवेदान्ती नानेकांतं प्रतिक्षिपेत् ॥ ५० ॥ ब्रुवाणा भिन्न भिन्नार्थान्नयनेदव्यपेक्षया ॥ प्रतिक्षिपेयुनों वेदाः स्याद्वादं सार्वतांत्रिकम् ॥ ५१ ॥ विमतिः संमतिर्वापि चार्वाकस्य न मृग्यते ॥ परलो कात्ममोक्षेषु यस्य मुह्यति शेमुषी ॥ ५२ ॥ तेनानेकान्तसूत्रं यद्यघा सूत्रं नयात्मकम् ॥ तदेव तापशुद्धं स्यान्न तु दुर्नयसंतिम् ॥ ५३ ॥ नित्यैकान्ते न हिंसादि तत्पर्यायापरिक्ष्यात् ॥ मनःसंयोगनाशादौ व्यापारानुपलंजतः ॥ २४ ॥ बुद्धिलेपोsपि को नित्य निर्लेपात्मव्यवस्थितौ || सामानाधिकरण्येन बंधमोदौ हि संगतौ ॥ २५ ॥ नित्यैकान्तपदेऽपि हिंसादिकमसंगतम् ॥ स्वतो विनाशशीलानां क्षणानां नाशकोऽस्तु कः ॥ ९६ ॥ श्रनन्तर्य क्षणानां तु न हिंसादिनियामकम् ॥ | विशेषादर्शनात्तस्य बुद्धलुब्धकयोर्मिथः ॥ ७ ॥ संक्लेशेन विशेषश्चेदानन्तर्यमपार्थकम् ॥ न हि तेनापि संक्लिष्टमध्ये भेदो विधीयते ॥ ५८ ॥ मनोवाक्काययोगानां नेदादेवं क्रियाजिदा ॥ समग्रैव विशीर्येतेत्येतदन्यत्र चर्चितम् ॥ २० ॥ नित्यानि - त्याद्यनेकान्तशास्त्रं तस्माद्दिशिष्यते ॥ तद्दृष्ट्टयैव हि माध्यस्थ्यं गरिष्ठमुपपद्यते ॥ ६० ॥ यस्य सर्वत्र समता नयेषु तनयेष्विव ॥ तस्यानेकान्तवादस्य व न्यूनाधिकशेमुषी ॥ ६१ ॥ स्वतंत्रास्तु नयास्तस्य नांशाः किं तु प्रकल्पिताः ॥ रागद्वेषौ कथं तस्य दूषणेऽपि च भूषणे ॥ ६२ ॥ अर्थे महेन्द्रजालस्य दूषितेऽपि च भूषिते ॥ यथा जनानां माध्यस्थ्यं दुर्नयार्थे | तथा मुनेः ॥ ६३ ॥ दूषयेदज्ञ एवोच्चैः स्याद्वादं न तु पंकितः ॥ ज्ञप्रलापे सुज्ञानां न द्वेषः करुणैव तु ॥ ६४ ॥ त्रिविधं १ प्रत्यक्षं मितमात्रंशे इति प्रत्यंतरे । 700 अधिकार. १ ॥ ४४ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy