SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ प्रदेशार्थ विचारतः ॥ अनेकनूतजावात्मा पर्यायार्थपरिग्रहात् ॥ ३१ ॥ द्वयोरेकत्वबुध्यापि यथा घित्वं न गच्छति ॥ नयेकान्त धियाप्येवमनेकांतो न गच्छति ॥ ३२ ॥ सामग्र्येण न मानं स्याद्वयोरेकत्वधीर्यथा ॥ तथा वस्तुनि वस्त्वंशबुद्धिर्ज्ञेया नयात्मिका ॥ ३३ ॥ एकदेशेन चैकत्वधी र्धयोः स्याद्यथा प्रमा ॥ तथा वस्तुनि वस्त्वंशबुद्धिर्ज्ञेया नयात्मिका ॥ ३४ ॥ इत्थं च संशयत्वं यन्नयानां भाषते परः ॥ तदपास्तं विलंबानां प्रत्येकं न नयेषु यत् ॥ ३५ ॥ सामर्येण घ्यालंबेऽप्यवि| रोधे समुच्चयः ॥ विरोधे दुर्नयत्राताः स्वशस्त्रेण स्वयं हताः ॥ ३६ ॥ कथं विप्रतिषिद्धानां न विरोधः समुच्चये ॥ अपेक्षा| दतो हन्त कैव विप्रतिषिद्धता ॥ ३७ ॥ निन्नापेक्षा यथैकत्र पितृपुत्रादिकल्पना ॥ नित्यानित्याद्यनेकान्तस्तथैव न विरो त्स्यते ॥ ३८ ॥ व्यापके सत्यनेकान्ते स्वरूपपररूपयोः ॥ श्रनेकांत्यान्न कुत्रापि निपतिरिति चेन्मतिः ॥ ३९ ॥ श्रव्या|प्यवृत्तिधर्माणां यथावच्छेदकाश्रया । नापि ततः परावृत्तिस्तत् किं नात्र तथेदयते ॥ ४० ॥ श्रनैगमांत्यजेदं तत्परावृत्तावपि स्फुटम् || जिप्रेताश्रयेणैव निर्णयो व्यवहारकः ॥ ४१ ॥ अनेकान्तेऽप्यनेकान्तादनिष्ठैर्वमपाकृता ॥ नयसूदो दिकाप्रान्ते विश्रान्तेः सुलनत्वतः ॥ ४२ ॥ श्रात्माश्रयादयोऽप्यत्र सावकाशा न कर्हिचित् । ते हि प्रमाण सिद्धार्थात् प्रकृत्यैव | पराङ्मुखाः ॥ ४३ ॥ उत्पन्नं दधिजावेन नष्टं दुग्धतया पयः ॥ गोरसत्वात् स्थिरं जानन् स्याद्वादविड् जनोऽपि कः ॥४४॥ इछन् प्रधानं सत्वाद्यैर्विरुद्धैर्गुफितं गुणैः ॥ सांख्यः संख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ॥ ४५ ॥ विज्ञानस्यैकमाकारं | नानाकारकरं बितम् ॥ चंस्ताथागतः प्राज्ञो नानेकांतं प्रतिक्षिपेत् ॥ ४६ ॥ चित्रमेकमनेकं च रूपं प्रामाणिकं वदन् ॥ योगो १ छैव.
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy