SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ मद्यशोवि. ॥ ४३ ॥ एनं केचित् समापत्तिं वदत्यन्ये ध्रुवं पदम् ॥ प्रशान्तवाहितामन्ये विभागक्ष्यं परे ॥ १५ ॥ चर्मचक्षुर्नृतः सर्वे देवाश्चाविधिचक्षुषः ॥ सर्वतश्चक्षुषः सिद्धा योगिनः शास्त्रचक्षुषः ॥ १६ ॥ परीक्षंते कपछेदतापैः स्वर्ण यथा जनाः ॥ शास्त्रेऽपि वर्णिकाशुद्धिं परीक्षंतां तथा बुधाः ॥ १७ ॥ विधयः प्रतिषेधाश्च नूयांसो यत्र वर्णिताः ॥ एकाधिकारा दृश्यन्ते कपशुद्धिं वदन्ति ताम् ॥ १८ ॥ सिद्धान्तेषु यथा ध्यानाध्ययनादिविधिव्रजाः ॥ हिंसादीनां निषेधाश्च नूयांसो मोहगोचराः ॥ १५ ॥ अर्थकामविमिश्रं यद्यच्च कृतकथा विलम् ॥ श्रनुषंगिकमोक्षार्थं यन्न तत् कपशुद्धिमत् ॥ २० ॥ विधीनां च निषेधानां योगक्षेमकरी क्रिया ॥ वर्त्यते यत्र सर्वत्र तवास्त्रं वेदशुद्धिमत् ॥ २१ ॥ कायिकाद्यपि कुर्वीत गुप्तश्च समितो मुनिः ॥ कृत्ये ज्यायसि किं वाच्यमित्युक्तं समये यथा ॥ २२ ॥ अन्यार्थ किंचित्सृष्टं यत्रान्यार्थमपोद्यते ॥ दुर्विधिप्रतिषेधं तन्न शास्त्रं बेदशुद्धिमत् ॥ २३ ॥ निषिद्धस्य विधानेऽपि हिंसादेर्भूतिकामिनिः ॥ दाहस्येव न सधै धैर्याति प्रकृतिपुष्टता ॥ २४ ॥ हिंसा जावकृतो दोषो दाहस्तु न तथेति चेत् ॥ नृत्यर्थं तविधानेऽपि जावदोषः कथं गतः ॥ २५ ॥ वेदोक्तत्वान्मनः शुद्ध्या कर्मयज्ञोऽपि योगिनः ॥ ब्रह्मयज्ञ इतीवन्तः श्येनयागं त्यजन्ति किम् ॥ २६ ॥ वेदान्तविधिशेषत्वमतः कर्मविधेर्हितम् ॥ | जिन्नात्मदर्शकाः शेषा वेदान्ता एव कर्मणः ॥ २७ ॥ कर्मणां निरवद्यानां चित्तशोधकतां परम् ॥ सांख्याचार्या अपीलन्तीत्यास्तामेषोऽत्र विस्तरः ॥ २८ ॥ यत्र सर्वनयालं विविचारप्रबलाग्निना ॥ तात्पर्यश्यामिका न स्यात्तवास्त्रं तापशुद्धिमत् ॥ २९॥ यथाह सोमिलप्रश्ने जिनः स्याद्वाद सिये ॥ व्यार्थादहमेकोऽस्मि हग्ज्ञानार्था मावपि ॥ ३० ॥ श्रयश्चाव्ययश्चास्मि १ तापरं. अधिकार. १ ॥ ४३ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy