________________
देवधर्म -
॥ ४१ ॥
यश्चित्तदानमुक्तं तदपि गीतार्थयतनाकृतयो गिकारणान्यतरपदवैकस्यप्रयुक्तं सर्वपदसागुण्येऽपवादप्रतिषेविणोऽपि निर्दोषत्व| स्यैवाभिधानात् । तदाहुः संघदासगणिक्षमाश्रमणाः कल्पनाप्ये- “ गीयत्यो जयणाए कमजोगी कारणंमि शिदोसो । एगेसिं गीयकको रत्तो श्रजयाएत्ति” ॥ १ ॥ तथा “हिच्छाविवि पावयणी गणिघ्याइ अथिरे उ । कमजोगी जं सेिवइ दिदेिसंव सो पुोत्ति ॥ २ ॥" अधः स्थानस्थितत्वं चात्र तादृगपवादप्रतिषेवाधिका रिविशेषणमुक्तम् । न तु तेनाधस्तनस्थानप्राप्त्या हेतुभूतया दृष्टांतानुपपत्तेरित्यवसेयम् । यच्च क्वचित् "आलोश्य परिक्कतो सुद्धो जंजिरा विजले" त्युक्तं तदन्यतरवैगुण्यप्रयुक्तमेकत्र चरितार्थमालोचनाप्रतिक्रमणमन्यत्र साध्वाचारपरिपालनार्थमात्रेणोपयुज्यते वैयावृत्ये पराज्य र्थितस्यापि साधोरधिकारे - "तत्यवि सो इछं से करेइ मायमूलीय" मितिवदित्यभिप्रायेणेति ज्ञेयम् । नन्वपवादेऽप - | स्यापि पापस्यानादरे वैद्यक विहितदाहदृष्टांतेन तत्रोत्सर्ग निषेधफलावर्जनानिधानानुपपत्तिरिति चेन्न “न हिंस्यात् सर्वाणि जूतानी” त्यादिलौकिकोत्सर्गनिषेधे स्वरूपहिंसाया विषयत्वेऽपि "सधे पापा सबे नूया" इत्यादि लोकोत्तरोत्सर्ग निषेधे प्रमादयोगेन प्राणव्यपरोपणरूपाया हिंसाया एव विषयत्वे दोषभावात् । अन्यथा लोचानशनादीनामपि स्वरूपतो पुष्टत्वापत्तेः । परहिंसाया श्वात्महिंसाया अपि निषिद्धत्वादित्युक्तमाचार्यैः पदवाक्यार्थादिविचाराधिकारे उपदेशपदादौ । विवेचितं चास्मानिर्ज्ञानबिंधादाविति तत एवैतत्तत्त्वमवधार्यम् । तस्माद्यथागुणस्थानमनुबंधशुद्ध्या निर्जरासामग्र्यामनुप्रविशन्निखद्यमेव जिनपूजाद्यनुष्ठानमिति सिद्धम् । एतेन पुष्यैकांतपोऽपि निरस्तः । सरागचारित्र इव जावशुद्ध्या पुण्यजनकस्यापि | पापप्रकृति निर्जराजनकत्वाविरोधात् । इत्थं च जिनपूजा जिनवंदनसाधु हितकामनाद्युचिताचारलक्षण चित्तपुष्टिशुद्धिशालिनां
परीक्षा.
॥ ४१ ॥