________________
ग्लानप्रतिचरणानंतरं पंचकल्याणकप्रायश्चित्तप्रतिपत्तिरपि कथं स्यात् । तस्माद्यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदो
अष्टमपि जलोत्पत्तावनंतरोक्तदोषानपोह्य स्वोपकाराय परोपकाराय च नवति । एवं स्नानादिकमप्यारंजदोषमपोह्य शुजाध्यवसायोत्पादनेन विशिष्टाशुलकर्मनिर्जरणपुष्यबंधकारणं नवत्येवं व्याख्येयमिति वदंति तेषामाशयं त एव जाति । पूजार्थ स्नानादिकरणकालेऽपि निर्मलजलकटपशुलाध्यवसायस्य विद्यमानत्वेन कर्दमलेपादिकटपपापाजावादित्यमुदाहरणवैषम्यापातात् । न चेदेवं कथं क्रियमाणं कृतमिति नगवऽक्तनयोपग्रहः । कथं वा तन्मूलकमापरिणतस्य गुरुसमीपं प्रतिष्ठासमानस्यान्तरैव कृतकालस्याराधकत्ववचनं जगवत्यादावुपपद्यते । यच्चाप्रासुकदानेऽपतरपापार्जनमुक्तं तनुब्धकदृष्टांतेन
दायकस्याव्युत्पन्नत्वात् अव्यक्षेत्रादिकारणविध्यनलिज्ञत्वाघा तदादरस्य व्युत्पन्नानिज्ञादरजनितनिर्जरापेक्ष्या प्रकृष्टनिर्जरापेमाझ्या वाऽन्यथा बहुतरनिर्जरानांतरीयकपुष्यबंधकट्पेऽट्पस्यापि पापस्य बंधहेतोर्वक्तुमशक्यत्वात् संक्रमापेक्ष्या तु यथोक्तं ।।
यदिवाऽमासुकदाने आरंजजनिताहपतरोपार्जनमावश्यकम् । तदाह-"अहागमाई गँजति अन्नमन्ने सकम्मुणा । उवखित्ते वियाणिजाणुवलित्तेत्ति वा पुणो ॥ १ ॥ एतेहिं दोहिं गणेहिं ववहारो न विकइ । एतेहिं दोहिं ठाणेहिं श्रणायारं तु जाणए ॥२॥” इति सूत्रकृतोक्तोऽप्रासुकदातृलोकोरुपलेपानुपलेपानेकांतः कथंकारं संगमनीयः । अत एवात्रापि किंचिदंगवैगुण्य एव हि स्वस्थानुचितनिर्जरापकर्षो न तु सर्वसागुण्ये अनुवंधशुचौच स्वरूपहिंसामात्रेण तस्याः स्वकार्ये उपादानतारतम्यपारतंत्र्याच्च-“जा जयमाणस्स नवे विराहणा सुत्तविहिसमग्गस्स सा होइ णिजरफला अनत्यविसोहिङ्गुत्तस्से"| त्यत्रापवादपदप्रत्ययाया हिंसाया एव निर्जराहेतुत्वं व्याख्यातं मलयगिरिचरणैः । यदपि ग्लानप्रतिचरणे पंचकल्याणकपा-||