SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ देवधर्म परीक्षा. ॥४ ॥ एवेति ध्येयम् । अनेकांतांशप्रकारेणैव व्यवच्छेदनीय इति तत्त्वम् ! ॥२७॥ आस्तामन्यत् परं जिनपूजादिषव्यस्तवस्य धर्मकर्मत्वेऽन्युपगम्यमाने हिंसाया दूषणत्वं व गतमिति चेत् कया विधया तस्या दूषणत्वं-अविरतिविधया, प्रमादविधया, कषायविधया, योगविधया वा । नाद्योऽसंयतानामविरतिं प्रतीत्यात्माघारंजकत्वस्य सदातनत्वेन तत्तधमक्रियाकालीनानुपंगिकहिंसाया अविरतिविधया विशेष्याननुप्रवेशात् । न द्वितीयो नक्तियतनानुबंधशुधौ प्रवृत्तस्यापि धर्मकर्मणि प्रमादकार्यानुत्पत्तेः । अन्यथा प्रमत्तसंयतानां शुन्नाशुजयोगलेदेन आत्माद्यनारजकत्वतदनारंजकत्वजेदलणनानुपपत्तेः। श्रयमतिदेशो हि संयतासंयतादावपि अष्टव्यः पृथक् तत्र मिश्रयोगकार्यानुपदेशात् । अत एव तेजोलेश्यादिदंगकत्रयेऽपि संयतासंयतप्रमत्ताप्रमत्तनेदजिन्नान्येव सूत्राणि जगवत्यामतिदिष्टानीति दिक् । नापि तृतीयचतुर्थी लक्तियतनान्यामेव कापायिकानामध्यवसायानां योगानां च शुजानामेव जननात् । स्वरूपतो दोषत्वासंनवे "श्रासवा ते परिस्सवा" इत्यादिसूत्रन्यायेनैवानैकांतिकत्वात् । तस्मादिधिजक्तिशुद्धे धर्मकर्मण्यारंजो न दोषावह इति स्थितम् । यत्तु-"अकसिणपवत्तगाणं विर याविरयाण एस खलु जुत्तो । संसारपयणुकरणे दवथए कूवदितो ॥१॥" इत्यनेनावश्यकनियुक्तौ महानिशीथे च भव्यव स्तवे कूपखननं दृष्टांतीकृतम् । तत्कूपखननं यथा स्वपरोपकाराय नवत्येवं स्नानपूजादिकं करणानुमोदनफारेण स्वपरयोः पुण्यकारणं स्यादित्येवंपरतया व्याख्येयम् । ये तु प्रांचो नैतघ्याख्यानमागमानुपाति धर्मार्थप्रवृत्तावपि आरंजजनितस्य पापस्येष्टत्वात् । कथमन्यथा जगवत्यामुक्तम्-"तहारूवं समणं वा माहणं वा पमिहयपच्चरकायपावकम्मं अफासुएणं अणेसणिोणं असण व पमिलाजेमाणे नंते किं कहा गोयमा अप्पे पावकम्मे का बहुतरिया से बिकरा कात्ति"तथा % E ॥॥४ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy