SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ यजेदपरित्यागेन त्रिविधैव दशवैकालिकनियुक्तावुक्ता। हंतवं मिश्रपक्षः सूत्रकृतोक्त विद्यत एवेति चेऽविद्यत एव । तत्त्व-| चिंतायां पतपय एव पदत्रयस्यांतावनात् । तथा च सूत्रम्-"अविरतिं पमुच्च बाले पाहिजा विरतिं पाच पंमिए आहिक विरताविरतिं पशुच्च बालपंमिए आहिजइ तत्थणं जा सा सबतो अविरती एस ठाणे आरंजाणे श्रणारिए जाव अंसबरकपहीणमग्गे एगंतमिले असाहू तत्थणं जा सा सवतो विरती एस गणे अणारंजाणे आयरिए जाव सबपुरकप्पहीणमग्गे साहू तत्थणं जा सा सबतो विरताविरती एस ठाणे आरंजाणारंजाणे आरिए जाव सबसुरकप्पहीणमग्गे एगंतसम्मे साहू एवमेव समणुगम्ममाणा समोगाहिऊमाणा श्मेहिं चेव दोहिं गणेहिं समोअरंति तंजहा धम्मे चैव अधम्मे चेव उवसंते चेव अणुवसंते चेव तत्थणं जे से पढमस्स गणस्स अधम्मपरकस्स विनंगे एवमाहिऊति तस्सणं श्माई तिन्नि तेवाइं पावाउअसयाई लवंतित्ति अरकायमित्यादि" । अत्र ह्यन्यतीर्थिकपद एवाधर्मरूपो जैनपक्षस्तु अपुनर्बन्धकादिर्वीतरागचारित्रपर्यवसानो धर्मरूप एव कंठतो विरतिरूपधर्मोपादानेऽप्यर्थतः सम्यक्त्वादिधर्मस्याप्यपरित्यागात् अन्यथा । चतुर्थगुणस्थानं कस्मिन् पदेंऽतावनीयम् । ये तु देवानांप्रिया देशविरतेर्मिश्रपदतयैव कंठोक्तत्वादेकांतधर्मतां न श्रद्दधते । ते सूत्रपशवः क्रियालेशवतां तापसादीनामपि मार्ग मिश्रपदतयोक्तं जात्यंतरं किमिति नश्रद्दधीरन् । तथा च सूत्रम्-"अहावरे तच्चस्स गणस्स मीसगस्स विनंगे एवमाहिति जे इमे नवंति आरमिया आवसहिया गामंतिया कमुश् राहस्सिया जाव ततो विप्पमुच्चमाणा नुको एलमूयत्ताए पच्चायति एस गणे अणारिए अकेवले जाव असबपुरकप्पहीसमग्गे एगतमिन्छे असाहू एस खलु तच्चस्स गणगस्स विनंगे एवमाहिएत्ति" तस्मात्परेषामधर्म व जिनाशावतां मिश्रपदोऽपि धर्म।
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy