________________
देवधर्म
॥ ३९ ॥
| यतमानस्य यतेरपि प्रव्यहिंसाचावचारित्रनिमित्तक मिश्रकर्मबंधप्रसंगात् । तस्माद्वंधत एकरूपमेव कर्म । संक्रमतस्तु मिश्र - मोहनीयरूपं संकीर्ण संजवत्यपीति प्रसिद्धं महाभाष्यादाविति न संकीर्णबंधपक्षको ज्यायान् । चतुर्थे तु पक्षे विशेषधर्मविवेकान जिज्ञस्य सामान्यधर्मप्रियस्य विप्रत्ययोत्पादनमेव विविच्यानुपदेशे कारणमागतमिति योग्ये मार्गविज्ञे च विविच्य | फलोपदेश आवश्यकोऽन्यथा कर्मकरादीनां निषेधोऽपि सूत्रेऽनुपपन्नः स्यात् । तत्रापि वारणावारणयोर्वृत्तिविवेदप्राणवधानुमोदनप्रसंगरूपाया उजयतः पाशारको ईर्निवारत्वात् । तस्माद्योग्यतयाऽनिषेधानुमतं जिनपूजादि जगवतेति व्यवस्थितम् | ॥ २५ ॥ अत एवार्थदम क्रियायां नागनूतयदार्थभूत विधिवनिपूजाद्यारंजः सूत्रे प्रतिपदोक्त्या न परिगणितः । इदमप्यंजनं दत्त्वा मिथ्यात्वमलिना दृष्टिः सचेतसा नैर्मध्यमानेया । तथोक्तं द्वितीयांगे द्वितीयश्रुतस्कंधे द्वितीयाध्ययने- “पढमे | दंकसमादाणे अादमवत्तिए त्ति आहिकइ से जहा णामए केई पुरिसे यहेजंवा पाइहेजं वा मित्तहेजं वा सागहेडंवा भूत| देजं वा जरक हेजं वा तं दमं तसथावरेहिं पाणेहिं सयमेव पिस्सिर असेहिं वा पिस्सिरावे अन्नंपि निस्सरंतं सम जाए एवं खलु तस्स तप्पत्तियं सावऊंति श्रहिकइ पढमे दंरुसमादाणे अादमेत्ति आहिए" श्रत्र यदि जिनपूजा - |ऽपि कोऽपि वधः परिगणनीयः स्यात्तदा " नागहेचं" इत्यादिवत् “ जिणपकिमाहेजें" इत्यप्यवक्ष्यत । तस्मादर्थदंमक्रियायां प्रतिपदोक्तप्रसंगेऽप्यनुक्तत्वान्न तस्य तादृश क्रियारूपत्वमिति न निषिधोऽयम् ॥ २६ ॥ एतेन जिनपूजादौ यावानारंजस्तावानधर्मः यावती च जक्तिस्तावान् धर्म इति मिश्राषापि परास्ता । मिश्रनापायाः साधूनामसत्यभाषाया श्व | वक्तुमयोग्यत्वात् । अन्यथा “कविला इत्यंपि इहयंपित्ति” मरीचेर्मिश्रवचनमुत्सूत्रं न स्यादत एव श्रुतजावनाषापि तृती
परीक्षा.
॥ ३५ ॥