________________
-
-
निकगति विनान्यां गतिं बध्नाति देवकृतजक्तिविषयो वायं निर्देशः देवस्य सम्यग्दृशोऽपि जगवन्नक्त्या मनुष्यगतेरेव बंधारित ध्येयम् ॥॥ एतेन “दाणच्याइ जे पाणा हम्मति तसथावरा । तेसिं साररकणचाए तम्हा अस्थित्ति नो वए ॥१॥ जेसिं तं उवकप्पंति अन्नं पाणं तहाविहं । तेसिं लानंतरायति तम्हा पस्थिति को वए ॥२॥जे अदाणं पसंसंति वहमिछति पाणिणं । जेषणं पमिसेहति वित्तियं करंति ते ॥३॥” इत्यादिसूत्रकृतांगैकादशाध्ययनोक्तदानाद्यपदेश इव जिनपूजाद्युपदेशोऽपि साधोः पुण्यपापान्यतरदर्शनदोषनियानुचित इति निरस्तम् । उक्तदानोपदेशस्यायोग्यान्यतीर्थिकप्रतिबोधितसामान्यधर्मिविषयतया निषियत्वेऽपि योग्ये प्रष्टरि विजागनिर्धारणस्यावश्यकत्वात् अन्यथा प्रष्टुः |संदेहसमुन्मजनप्रसंगात् । प्रकृते च योग्यप्रश्ने जगवतो मौनमनुमतिमेव व्यंजयति । न ह्ययोग्यस्य जमालेविहारप्रश्ने मौनतुट्यमेतदिति । दानानुपदेशोऽप्यवस्थाविशेषविषयो विशिष्टगुणस्थानावाप्तियोग्यताकारणेन घोरापवादिकदानस्यापि शास्त्रार्थत्वादित्यप्युक्तमाचार्यैरष्टकादौ । किं च दानादौ पापपुण्यान्यतरानुपदेशः साधोः किं तथानापास्वजावात् उत तदन्यतरफलाजावात् आहोश्वित् संकीर्णफललावात् उताहोऽन्यतरोपदेशे कस्यचितुविपर्यस्तबुझ्युत्पादनयात् । नाद्यो निर्वी-|| जस्य स्वजावस्यानाश्रयणीयत्वात् । न द्वितीयः पापपुण्यान्यतरफलाजनकस्य उद्मस्थकर्मणोऽप्रसिद्धः। न तृतीयो अव्य- जावरूपाणां योगानामध्यवसायानां च शुजाशुनव्यतिरिक्ततृतीयराश्यारूढानामनावात् संकीर्णकर्मबंधरूपफलासिझेः । योऽपि व्यवहारतोऽविधिना दानादिरूपः शुनाशुध्योग इष्यते सोऽपि परिणामप्राधान्यान्निश्चयत उत्कटैककोटिशेषतयैव || | पर्यवस्यन्न संकीर्णकर्मबंधायालम् । अव्यकोटे र्बट्यस्य नावकोटेः प्राबट्यस्य च सर्वत्र संजवात् । अन्यथा नद्युत्तारादौना
-