________________
देवधर्म
॥ ३८ ॥
गादिकमिति व्यतिरेकी यद्येन यं प्रति न निषिध्यते तत्तं प्रति तदनुमतं यथाऽक्रमज्ञस्य प्रथमदेश विरत्युपदेशे स्थावरहिंसादिकमिति सामान्यतो व्याप्तावन्वयी वा ॥ २३ ॥ ननु न वयमनुमानरसिका मौनकारणाभावात् सूत्रे साक्षात्फलादर्शनाच्च व्यस्तवे विप्रतिपद्यामह इति चेच्छृणु मौनकारणं तावन्नाटकोपक्रमस्य वारणे सूर्याने जगवनक्तिध्वंसः प्रवर्तने च गौतमादीनां स्वाध्यायोपघात इति तुल्यायव्ययत्वमेवेति वृत्तिकृदभिप्रायः । वस्तुतस्तु स्वरूपतः सावद्येऽनुबंधतश्च निरवद्ये भगवतो जापास्वभाव एवायं पर्यनुयोगस्य विषयेऽन्यत्रापि स्वतंत्रेछाया पर्यनुयोज्यत्वोक्तेः । अत एव चारित्रग्रहणवि धावपि शिष्यं प्रति जगवतः क्वचिदिवानुलोमा भाषा कचिच्चाज्ञापनीति वैचित्र्यं दृश्यते । इवानुलोमानेदप्रायं चैतन्मौनमिति विचारणीयमनिनिवेशं विहाय चेतसि । यच्चोक्तम्- " फलं व्यस्तवस्य न दृश्यते सूत्र” इति तत्र न ह्ययं स्थाणोरप| राधो यदेनमन्धा न पश्यंतीति न्यायः “देवाणुप्पियाणं जत्तिपुवगं" इत्यादिना जगवंतं प्रति भक्तिरूपत्वेन गौतमादीन् प्रति च गौरवात् प्रीतिहेतुक्रिया आराधनेति लक्षणादाराधनाख्यशुश्रूषारूपत्वेन सिद्धस्य सूर्याजनाटकस्योत्तराध्ययनेषु सम्यक्त्वपराक्रमाध्ययने चतुर्थजपोत्तर एव साक्षात्फलदर्शनात् । तथा च सूत्रम् - "गुरुसाह म्मियसुस्सूसणयाएणं नंते जीवे किं जाइ गोयमा गुरुसाहम्मियसुस्सूसण्या विषयपरिवत्तिं जइ विषयपमिवत्तिएवं जीवे अणच्चासायासीले नेरइय| तिरिरक जोशियमणुस्सदेवडुग्गई निरंजइ वन्नसंजल न त्तिबडुमायाए मणुस्सदेवसुगई निबंध सिद्धिसुगई च विसोदेश पसत्याई च णं विण्यमूलाई सबकाई सादे छान्ने य बहवे जीवे विणइत्ता जवइत्ति” । अत्र मनुष्यदेवसती बनाति इत्यनेन सम्यग्दृष्टे रिवापुनर्बधकस्य मिथ्यादृष्टेरपि जगवनक्तिः सफलेति दर्शितम् । न हि सम्यग्दृष्टिर्मनुष्यो वैमा
परीक्षा
॥ ३८ ॥