SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ | समषेणं जगवया महावीरेणं एवं वृत्ते समाणे हघ्तु चित्तमाणं दिए परमसोमण से समणं जगवं महावीरं वंदति नम॑सति | २ एवं वयासी तुझ जंते जाव सवं जाएह सबं पासह सबं कालं जाणह सबे जावे पासह जाणंतिणं देवाणुप्पिया मम पुद्धिं वा पछा वा ममेयारूवं दिवं देविद्धिं दिवं देवजुई दिवं देवानागं लद्धं पत्तं असिमसागयं तं इवामिणं देवाणप्पियाणं जत्तिपुवगं गोयमा दियाणं समणाणं निग्गंथाएं दिवं देविद्धिं दिवं देवजुई दिवं देवानागं दिवं बत्ती सतिबद्धं नट्टविहं जवदंसित्तए तएवं समणे जगवं महावीरे सूरियानेणं देवेणं एवं वृत्ते समाणे सूरियाजस्स देवस्स एयमहं नो आढाति णो परियाणाति तुसिणीए संचिति तएां से सूरियाने देवे समणं जगवं महावीरं दोच्चंपि तच्चंपि एवं वयासीतुझे जंते सबं जाणह जाव वदसित्तएत्ति कट्टु समं जगवं महावीरं तिखुत्तो याहीणं पयाही वंदइ" इत्यादि इतिचेन्मैवम् नवसिद्धिकत्वादिना निश्चितयोग्यजावे सूर्याने नाटकरूपव्यपूजानुज्ञां याचमाने जगवतोऽनिषेधस्यैवानुमतिरूपत्वात् " निषिद्धमनुमतमिति” न्यायात् । कथमन्यथा धर्महेतुमुपस्थिते प्रथमं सर्वविरतिमनुपदिश्य देशविरत्युपदेशे"गाहावश्चोरगाह विमोरकाच्याए" इत्यादिसिद्धांत सिचन्यायेन क्रमोलंघनकारिणः स्थावरहिंसानुमतिरप्रतिषेधानुमतिरेव हिंसा । एवमत्रापि योग्ये प्रष्ट र प्रतिषेधानुमतिरवारितैव । तदिदमभिप्रेत्योक्तं श्रीहरिनवसूरिभिः- “ जिणनव एकारणाइवि नरहेण न विारियं ? तेां । जह तेसिंचिय कामा सलस रिसाइणाते ॥ १ ॥ ता एस म चिय अप्प कसेहा तंतजुत्तीए । इय सेसावि इत्थं अणुमोमाइ अविरुद्धं ॥ २ ॥ श्रयं चात्र प्रयोगः नाटकादि 5व्यार्चनं जगवतोऽनुमतं योग्यं प्रत्यनिषिद्धत्वात् यद्भगवदनुमतं न जवति तद्योग्यं प्रति प्रतिषिद्धं जवति यथा कामनो -
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy