________________
देवधर्म
परीक्षा.
॥३७॥
पूजाया अपि ग्रहणात् को ह्येकाधिकारिकृतस्य विहितकर्मणः फले विशेषः। श्रधर्मिणां हि देवानामधर्मित्वेऽज्युपगम्यमाने यमपि तेषां विपरीतफलं वाच्यं धार्मिकमूर्धन्यैस्तेषां धर्मित्वमन्युपगचनिश्च तुझ्यजातीयशुजफसमिति । न च वंदनाधिकारे “पेच्चाहियाए" इत्येव सार्वत्रिकः पागे जगवत्यौपपातिकादौ-“एयमे इह नवे वा परनवे वा आणुगामियत्ताए जविस्सइत्ति" पाठस्यापि दर्शनात् । तस्मान्वब्दब्बलनं जाह्मानामेव पंमितास्त्वर्थतात्पर्यैकरसिका इति प्रत्येयम् ॥२२॥ अथ स्वरूपतो निरवद्यं जगपंदनं देवानां परलोकहितम् । अत एव सूर्यानानियोगिकदेवानां वंदनादिप्रतिज्ञा जगवतानुमता । तथा च सूत्रम्-अम्हेणं नंते सूरियाजस्स देवस्स आनियोगिया देवाणुप्पियं वंदामो णमसामो सक्कारेमो सम्माऐमो कल्याणं मंगलं देवयं चेश्यं पश्वासामो देवाति समणे जगवं महावीरे देवे एवं वयासी पोराणमेयं देवा जीयमेयं देवा किच्चमेयं देवा करणिकामेयं देवा आईनमेयं देवा जणं जवणवश्वाणमंतरजोसियवेमाणिया देवा अरिहंते जगवते वंदति एमसंति वंदित्ता नमंसित्ता. साइं साइंणामगोयाई साधिति तं पोराणमेयं देवा जाव अनणुन्नायं देवाणं” इति सूर्याजवंदनादिप्रतिझायामप्ययमेव पाठः । पूजादिकं तु स्वरूपतः सावद्यमिति न तद्देवानां परलोकहितविध्यागतम् किं तु रागप्राप्तमेव । तथा च सूर्यालेण स्वस्य जवसिधिकत्वादिप्रश्ने कृते तऽत्तरे वाचावधृते जातहर्षेण त्रिःकृत्वोऽपि नाटकानुझाया वचने जगवता तूष्णीमेव स्थितम् । तथा च सूत्रम्-"अहन्नं ते सूरियाने नवसिधिए अनवसिधिए सम्मदिनी मिलादिछी परित्तसंसारे अणंतसंसारे सुखनबोहिए मुखलबोहिए श्राराहए विराहए चरिमे अचरिमे सूरियाजाति समणं जगवं महावीरे सूरि यानं देवं एवं वयासी सूरियाना तुममं नवसिधिए नो अन्नवसिधिए जाव चरिमे पो अचरिमे तएणं सूरियाले देवे |
॥३०॥