SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ स्तत्रामुष्मिकफलकत्वं लभ्यते । यथा स्कंदकोदेशके - "आलित्ते नंते लोए वित्तपलित्ते नंते लोए जराए मरणेण य से जहा शाम के गाह्रावती गारंसि प्रियायमाणंसि जे से तत्थ जंगे नवति अप्पारमोनगुरुए तं गहाय आताए एतं अवक्कमति एस मे शिलारिए समाणे पुरो हियाए सुहाए खमाए हिस्सेसाए श्रणुगमियत्ताए नविस्सति एवामेव देवाणु प्पिया | एंगेजने इहे कंते पिए मणुले मणामे थिके वेसासिए संमते अणुमते बहुमते जंगकरंमगसमाणे माणं सीयं माणं उएहं माणं खुदा माणं पिवासा माणं चोरा माणं वाला माणं दंसा माणं मसया माणं वा तियपेत्तियस सिवातिय विविहा रोगातंका परिस्सहोवसग्गा फुसंतुत्तिक एस मे पित्थारिए समाणे परलोगस्स हिताए खमाए हिस्सेसाए श्रणुगामियत्ताए नविस्सती " त्यत्र गृहपतेना॑मं गृहीत्वापक्रमणस्यै हिकमात्रफलकत्वम् स्कंदकस्य च स्वात्मनिस्तारणस्यामुष्मिकफलकत्वं प्रसिद्धम् । एवं च | जिनप्रतिमार्चनादि सूर्याजादीनामैहिकमात्र फलकमेवेत्यपि निरस्तम् अन्यत्र दृष्टजन्ममात्रवेदनीयकर्मणोऽदृष्टजनकस्य प्रेत्या| फलजनकत्वस्यार्थ सिद्धत्वात् । अन्यथा जगवद्वंदनादिकमपि देवानां प्रेत्य हितावहं न स्यात्तस्य च तथात्वं कंठत एवोक्तं सूत्रे । तथा च राजप्रश्नीये सूर्याजोक्ति:- "तं महाफलं खलु तहारूवाणं अरिहंताणं जगवंताणं णामगोयस्सवि सवण्याए किमंग पुण निगमणवंदणनमंस परिपुणपङ्कुवासण्याए एगस्सवि यरियस्स धम्मियस्स सुवयणस्स सवण्याए | किमंग पु विजलस्स स्स गहण्याए तं गवामिषं समणं जगवं महावीरं वंदामि एमंसामि सक्कारेमि सम्माणेमि कलाणं मंगलं देवयं चेश्यं पहुवासामि एयं मे पेच्चा हिताए सुहाए खमाए निस्सेसाए श्रणुगामियत्ताए नविस्सइत्ति" | ॥ २१ ॥ ननु वंदनपूजनादिफलस्थले देवानां पाठवैसदृश्यदर्शनादेवास्माकं भ्रम इति चेन्न वंदनाधिकारे पर्युपासनावंदन
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy