SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ देवधर्म - ॥ ३६ ॥ जोगा जुत्ता विसफलोवमा । पञ्चा करुयविवागा अणुबंध हावा ॥ १ ॥” इति मृगापुत्री याध्ययने पश्चाछब्देनामुष्मि कानागतकालस्य स्पष्टमेवाभिधानात् । किं च “किं मे पुत्रिं करणिकं किं मे पञ्चा करऊिं" इत्यने नतनवे कालत्रये तस्यावश्यकर्तव्यत्वमेव जिज्ञासितं सूर्याजादिनिः । तच्च निश्चित्य व्यमनिहितं निश्चिता तनावः सामानिकै रिति कथं न तस्यामुष्मिकफलता प्रदेशिने केश्याप्तपूर्वपश्चाषमणीयताया श्वेति विचारणीयम् । जवांतरार्जितशुभकर्मजोगरूपो चितप्रवृ|त्तिमात्रेण तच्चरितार्थमात्रोक्तावन्यतीर्थिकमतप्रवेशः । एवं हि तपः संयमादिकष्टमपि जवांतरार्जितकर्मजोगसाधनमात्रमिति वदन् बौरूढ एव । विजयेनामुष्मिकशुनावहादृष्टार्जनेन समाधानं तूजयत्र तुल्यम् । ऐहिक विध्वंसहेतुमंगलमात्रतया मोक्षहेतुतानिराकरणं चोद्यमप्युभयत्र सुवचं समसमाधानं च “धम्मो मंगलमुक्कि "मित्यादिना तपःसंयमादौ मंगलरूपतायाः स्पष्टमेवोक्तत्वात् ॥ १८ ॥ एतेन स्थितिरूपमेव जिनप्रतिमाद्यर्चनं देवानां न तु धर्मरूपमिति धर्मशृगालादिप्रलपितमपास्तम् । स्थितेरपि धर्माधर्मरूपतया विवेचने धर्मस्थितावेव तस्यान्तर्ज्ञावस्य वाच्यत्वात् । धर्मे स्थितिपदं नास्तीति तु मुग्धजनध्यांध्यकरणमात्रम् बृहत्कल्पषष्ठोदेशके साधुधर्मेऽपि स्थितिपदस्य स्पष्टमभिधानात् । “बिहा कप्प हिई पन्नत्ता तंजहा सामाश्यसंजयकप्पछि १ बेवावशियकप्पsिs २ शिविसमाणकप्पछि ३ शिविकाश्यकप्पछि ४ जिएकप्पहि ए रकप्पत्ति ६ ॥ १७ ॥ एतेन लोकसंग्रहार्थतास्थितावपि प्रत्युक्तम् ज्ञानिनामपि लोकसंग्रहस्य कर्मक्षपणार्थतयैवा नियुक्तैर्व्याख्यातत्वात् । तथा च प्राकृतकर्मफलजोगपक्ष एवमुपतिष्ठते स च प्रागेव प्रतिबंद्या निरस्त इति ॥ २० ॥ एतेनैव यत्र प्रत्यक्ष निर्देशे पश्चात्पूर्वशब्दान्यां फलोपदेशस्तत्रैवैहिकमात्र फलकत्वम् । यत्र च परलोकवाचिशब्देन निर्देश परीक्षा. ॥ ३६ ॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy