SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ देवानामधर्मवादं वदंतो देवानांप्रिया पुर्खनबोधिका एवेति श्रधेयम् । तयुक्तं स्थानांगे पंचमस्थानके "पंचहिं गणेहिं| जीवा मुबलबोहियत्ताए कम्मं पकरिति तंजहा अरिहंताणं अवमं वयमाणे अरिहंतपमत्तस्स धम्मस्स श्रवसं वयमाणे आयरियनवनायाणं अवमं वयमाणे। चाउबमस्स समसंघस्स अवमं वयमाणे । विविक्कतवबंजचेराणं देवाणं श्रवन्नं वयमाणेत्ति" अत्र यथोक्तविशेषणेन सम्यग्दृष्टयो देवा उपात्तास्तेन बहुजननेतृवद्देवानामवर्णवादोऽनर्थहेतुत्वान्नोचित इत्यपास्तम् यथोक्तविशेषणेनाईदादिमध्यपाठेन च परमार्थहितदातरि वृथा वैगुण्योनावनरूपावर्णवादस्यैव पुर्खनबोधिहेतुतायाः स्पष्टत्वात् । अत एव तपर्णवादस्य सुखनबोधिहेतुत्वमुक्तम् । पंचहिं गणेहिं सुलहबोहिअत्ताए कम्मं करेइ अरिहंताणं | वन्नं वयमाणे जाव विविक्कतवबंजचेराणं देवाणं वर्ष वयमाणेत्ति" ॥ ॥ ॥... ॥ प्रकामपिहिताननैर्बहुकदाग्रहैर्जनैर्जगत् किमु न वंचितं कृतकधार्मिकख्यातितः। अनुग्रहविधावतः प्रगुणचेतसां सादरैर्यशोविजयवाचकैरयमकारि तत्त्वश्रमः॥१॥ प्रत्यक्षरं निरूप्यास्य ग्रंथमानं विनिश्चितम् । संयुक्ता पंचविंशत्या श्लोकानां तु चतुःशती ॥२॥
SR No.023511
Book TitleNyayacharya Yashovijayji Krut Granthmala
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year1909
Total Pages364
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy