________________
विचार- 888दीवे भारहे वासे इमीसे ओसप्पिणीए अवसेसाणं तित्यगराणं केवइयं कालं पुव्वगए अणुसज्जित्था ? गोयमा ! अत्थेगइया णं संखेज्जं |
कालं अत्थेगइयाणं असंखेज्जं कालं । जंबुद्दीव णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवतियं कालं तित्ये
अणुसज्जिसइ ? गोयमा ! जंबुद्दीवे दीवे भारहे वासे ममं इमीसे ओसप्पिणीए एक्कवीसं वाससहस्साई तित्थे अणुसज्जिस्सइ । जहा णं as भंते ! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं एक्कवीसं वाससहस्साई तित्थे अणुसज्जिस्सइ, तहा णं जंबुद्दीवे
णं दीवे भारहे वासे आगमेस्साणं चरमतित्थगरस्स केवइयं कालं तित्थे अणुसज्जिस्सइ ? गोयमा ! जावइएणं उसभस्स अरहओ 110911
कोसलियस्स जिणपरियाए एवइयाइं संखेज्जाइं आगमेस्साणं चरम तित्थगरस्स तित्थे अणुसज्जिस्सइ" इति । वृत्तिर्यथा-' कइ ण' aeमित्यादि 'कस्स कहिं कालियसुअस्स वोच्छेए पणत्ते ' त्ति कस्य जिनस्य संबन्धिनः कस्मिन् जिनान्तरे कयोर्जिनयोरन्तरे ॐ कालिकश्रुतस्यैकादशाङ्गीरूपस्य व्यवच्छेदः प्रज्ञप्तः ? इति प्रश्नः, उत्तरं तु 'एएसि ण' मित्यादि इह च कालिकस्य व्यवच्छेदे पृष्टे
यदपृष्टस्याव्यवच्छेदस्याभिधानं तद्विपक्षज्ञापने सति विवक्षितार्थबोधनं सुकरं भवतीति कृत्वा कृतमिति । ' मज्झिमएसु सत्तसु' त्ति अनेन 'कस्स कहिं' इत्यस्योत्तरं अवसेयम्, तथा हि-मध्यमेषु सप्तस्वित्युक्ते सुविधिजिनतीर्थस्य सुविधिशीतलजिनयोरन्तरे व्यवच्छेदो बभूव, | तद्व्यवच्छेदकालश्च पल्योपमचतुर्भागः, एवमन्येऽपि षड् जिनाः षट् च जिनान्तराणि वाच्यानि । केवलं व्यवच्छेदकालः सप्तस्वप्येवमवसेयः । Sol" चउभागो१ चउभागोर, तिणि य चउभाग३ पलियमेगं च४ । तिण्णेव य चउभागा५, चउत्थभागो६ य चउभागो७ ॥१॥" इति । एत्थ aeणं' ति एतेषु प्रज्ञापकेनोपद्दर्यमानेषु जिनान्तरेषु, कालिकश्रुतव्यवच्छेदः प्रज्ञप्तः । दृष्टिवादापेक्षया त्वाह- सव्वत्य वि णं वोच्छिण्णे
दिट्ठिवाए' त्ति सर्वेष्वपि जिनान्तरेषु न केवलं सप्तस्वेव क्वचित् कियन्तमपि कालं व्यवच्छिन्नो दृष्टिवाद इति । व्यवच्छेदाधिकारादेवेदमाहlovel 'जंबुद्दीवे ण' मित्यादि । 'देवाणुप्पियाणं' ति युष्माकं संबन्धि ' अत्थेगइयाणं संखेज्जं कालं' ति पश्चानुपूर्व्या पार्श्वनाथादीनां संख्यातं a कालम् । ' अत्यंगतियाणं असंखेज्जं कालं' ति ऋषभादीनां ' आगमेस्साणं' ति आगमिष्यतां-भविष्यतां महापद्मादीनां जिनानां
कोसलियस्स ' ति कोशलदेश-जातस्य 'जिणपरियाए' त्ति केवलिपर्यायः स च वर्षसहस्रन्यून पूर्वलक्षमिति । इति श्रीभगवतीविंशतितमशतकाष्टमोद्देशके ८०६ प्रतौ ५१४ पत्रे ॥ १७ ॥
||८||