________________
भगवतीविचाराः
||८
||
विचार-100 प्रतिमारिपव: प्रसह्य जिनप्रतिमास्वीकारिता अपि ताः साश्वत्य एव तथा कल्पतया च देवैरेव नमस्करणीया इति प्रलपन्ति, रत्नाकरः | तच्चोभयमप्येतस्मिन् सूत्रे चारणर्षिभिनमस्कृतत्वेन 'इहं चेइयाई वंदइ' इत्यनेन च निरस्तं द्रष्टव्यम् । तथा हि
“कइविहा णं भंते ! चारणा पण्णत्ता ? गोयमा ! दुविहा चारणा पण्णत्ता तं जहा-विज्जाचारणा य जंघाचारणा य । से केणद्वेणं भंते ! एवं बुच्चइ विज्जाचारणा विज्जाचारणा ? गोयमा तस्स णं छटुंछडेणं अणिक्खित्तेणं तवोकम्मेणं विज्जाए उत्तरगुणलद्धिं खममाणस्स्स विज्जाचारणलद्धी नामं लद्धी समुप्पज्जइ, से तेणद्वेणं जाव विज्जाचारणा । विज्जाचारणस्स णं भंते ! कहं सीहा गई ? कह सीहे गइविसए पण्णत्ते ? गोयमा ! अयण्णं जंबुद्दीवे दीवे जाव किंचि विसेसाहिए परिक्खेवेणं देवे णं महिड्डीए जाव महेसक्खे जाव इणामेव त्ति कटु केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छराणिवाएहिं तिक्खुत्तो अणुपरियट्टित्ताणं हव्वमागच्छेज्जा, विज्जाचारणस्स
णं तहा सीहागई तहा सीहे गतिविसए पण्णत्ते । विज्जाचारणस्स णं भंते ! तिरियं केवइए गतिविसए पण्णत्ते ? गोयमा ! से णं इओ al एगेणं उप्पारण माणुसुत्तरे पव्वए समोसरणं करेइ, माणु० २ तहिं चेइयाइं वंदइ तहिं २ बित्तिएणं नंदीसरवरदीवे समोसरण करेइ,
नंदी० करित्ता तहिं चेइयाई वंदइ तहिं० वंदित्ता ततो पडिनियत्तइ । पडिनियत्तइत्ता इहमागच्छइ इहमागच्छित्ता इहं चेइयाइं वंदइ, विज्जाचारणस्स णं गोयमा ! तिरियं एवइए गतिविसए पण्णत्ते । विज्जाचारणस्स णं भंते ! उड़ केवइए गतिविसए पण्णत्ते ? गोयमा ! से णं इओ एगेणं उप्पाएणं नंदणवणे समोसरणं करेइ नंदण० करित्ता तर्हि चेइयाइं वंदइ तहिं० वंदित्ता बितिएणं उप्पएणं पंडगवणे समोसरणं करेइ पंडग० करित्ता तहिं चेइयाई वंदइ तहिं० वंदित्ता तओ पडिनियत्तेइ, नियत्तेइत्ता इहमागच्छइ, इहमागच्छित्ता इहं चेइयाई वंदइ, विज्जाचारस्स णं गोयमा ! उड़ एवतिए गतिविसए पण्णत्ते । से णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेइ नत्थि तस्स आराहणा । से णं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेइ अस्थि तस्य आराहणा । से केणद्वेणं भंते ! एवं वुच्चइ जंघाचारणा जं? गोयमा ! तस्स णं अट्टमंअट्टमेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावमाणस्स जंघाचारणलद्धी नाम लद्धी समुप्पज्जइ, से तेणद्वेणं जंघाचारणा जं २ । जंघाचारणस्स णं भंते ! कहं सीहा गती कहं सीहे गतिविसए पण्णत्ते ? अयणं जंबुद्दीवे दीवे एवं जहेव 18 विज्जाचारणस्स नवरं तिसत्तक्खुत्तो अणुपरियट्टित्ताणं हव्वमागच्छेज्जा जंघाचारणस्स गोयमा ! तहा सीहा गती तहा सीहे गतिविसए
|८||