________________
विचार
रत्नाकरः।
। यतो विशिष्टायामापाशी वेदना भवति, तत्प्ररूपण एतो' ति उक्तलक्षण
988
IICOLI
2008
तस्या, 'वट्टावरएणं' ति वर्तकवरेण-लोष्टकप्रधानेन 'पुढविकाइयं' ति पृथिवीकायिकसमुदयं जतुगोलगसमाणं' ति डिभरूपक्रीडनकजतुगोल-08| भगवतीकप्रमाणं नातिमहान्तमित्यर्थः । 'पडिसाहारए' इत्यादि । इह प्रतिसंहरणं शिलायाः शिलापुत्रकाच्च संहृत्य पिण्डीकरणं प्रतिसंक्षेपणं तु
विचाराः शिलायाः पततः संरक्षणम् । 'अत्यंगइय' त्ति सन्त्येके केचन 'आलिद्ध' त्ति आदिग्धाः शिलायां शिलापुत्रके च लग्नाः 'संघट्टिय' त्ति संकर्षिताः 'परिताविय' त्ति पीडिताः 'उद्दविय' त्ति मारिताः कथं यतः 'पिट्ठ' त्ति पिष्टाः । 'ए महालिय' त्ति एवं महती इति महतीवातिसूक्ष्मेति भावः । यतो विशिष्टायामपि पेषणसामग्र्यां केचिन्नपिष्टा-नैव छुप्ता अपीति । अत्थेगइया संघट्टिय' त्ति प्रागुक्तम् । संघट्टश्चाक्रमणभेदः अत आक्रान्तानां पृथिव्यादीनां याशी वेदना भवति, तत्प्ररूपणायाह-"पुढवी' त्यादि ' अक्कंते समाणे' त्ति आक्रमणे सति ' जमलपाणिण' ति मुष्टिनेति भावः । 'अणिटुं समणाउसो' त्ति गौतमवचनं 'एतो' ति उक्तलक्षणायाः वेदनायाः सकाशात् । इति भगवत्येकोनविंशतिशते तृतीयोद्देशके ८०६ प्रतौ ५०३ पत्रे ॥ १६ ॥
ननु मध्ये कियन्तं कालं यावत्साधवो नाभूवन् साध्वाभासाच केचन स्वमतिकल्पितजिनालयजिनप्रतिमोपढौकितधान्याधुपजीविनोऽभूवन् ? वर्षसहस्रद्वयातिक्रमे च वयं जिनशासनोद्धाराय सुविहिताः साधवः समुद्भूताः; इत्यादि यज्जिनप्रतिमारिपव: प्रलपन्ति, तच्च
तेषां भूतग्रस्तगालीप्रदानप्रायम् । यतः सिद्धान्ते एवविंशतिवर्षसहस्रं यावत्, श्रीमद्वर्द्धमानस्वामिनस्तीर्थस्य साधुसाध्वीश्रावकश्राविकारूपस्याव्यवच्छिhodनत्वेनोक्तत्वात् । तथा हि -
“ एएसि णं भंते ! चउवीसाए तित्थगराणं कइ जिणंतरा पण्णत्ता ? गोयमा ! तेवीसं जिणंतरा पणत्ता । एएसि णं भंते ! तेवीसाए जिणंतरेसु कस्स कहिं कालियसुअस्स वोच्छेदे पण्णत्ते ? गोयमा ! एएसु णं तेवीसाए जिणंतरेसु पुरिमपच्छिमएसु अट्ठसु अट्ठसु जिणंतरेसु एत्थ णं कालिअसुअस्स अव्वोच्छेदे पण्णत्ते, मज्झिमएसु सत्तसु जिणंतरेसु एत्थ णं कालियसुअस्स वोच्छेदे पण्णत्ते, सव्वत्थवि णं वोच्छिन्ने दिट्ठिवादे । जंबुद्दीवे णं भंते ! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवइयं कालं पुव्वगए
अणुसज्जिस्सइ ? गोयमा ! जंबुद्दीवे णं दीवे भारहे वासे इमीसे ओसप्पिणीए ममं एगं वाससहस्सं पुव्वगए अणुसज्जिस्सइ । जहा णं IICOTI lal भंते ! जंबुद्दीवे दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं एग वाससहस्सं पुव्वगए अणुसज्जिस्सइ, तहा णं भंते ! जंबुद्दीवे l