________________
विचार- 08| भेदान्तरजिज्ञासया पृथिव्याक्रमणे तज्जीवानां कीदृशी वेदना भवतीत्यर्थजीज्ञासया च सूत्रद्वयं लिख्यतेरत्नाकरः
“ पुठवीकाइयस्स णं भंते ! के महालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! से जहा नामए रण्णा चाउरंतचक्कवट्टिस्स वन्नगपेसिया तरुणी बलवं जुगवं जुवाणी अप्पायंका वन्नओ जाव निउणसिप्पोवगया नवरं चम्मेद्वदुहणमुट्ठियसमाहयणिचियगत्तकाया न भन्नइ सेसं तं चेव जाव निउणसिप्पोवगया तिक्खाए वइरामईए सण्हकरणीए तिक्खेणं वइरामएण वट्टावरएणं एग महं पुढविकाइयं
जतुगोलगसमाणं गहाय पडिसाहरिय पडिसाहरिय पडिसंखिविय पडिसंखिविय जाव इणामेव त्ति कट्ट तिसत्तखुत्तो उप्पीसेज्जा, तत्थ णं ||७९|
गोयमा ! अत्थेगइया पुढवीकाइया आलिद्धा अत्थेगइया नो आलिद्धा, अत्यंगइया संघट्टिया अत्यगइया नो संघट्टिया, अत्यंगइया परियाविया अत्यंगइया नो परियाविया, अत्थेगइया उद्दविया अत्येगइया नो उद्दविया, अत्थेगइया पिट्ठा अत्यंगइया नो पिट्ठा, पुढविकाइयस्स णं गोयमा ! ए महालिया सरीरेगाहणा पण्णत्ता । पुढविकाइयस्स णं भंते ! अक्कंते समाणे केरिसयं वेदणं पच्चणुभवमाणे विहरइ ? गोयमा ! से जहानामए केइ पुरिसे तरुणे बलवं जाव निउणसिप्पोवगए एगं पुरिसे जुण्णं जराजज्जरियदेहं जावदुब्बलं किलंतं जमलपाणिणा मुद्धाणंसि अभिहणेज्जा से णं गोयमा ! पुरिसे तेणं पुरिसेणं जमलपाणिणा मुद्धाणंसि अभिहए समाणे केरिसयं वेदणं पच्चणुब्भवमाणे विहरइ ? अणिटुं समणाउसो तस्स णं गोयमा ! पुरिसस्स वेदणाहितो पुढविकाइए अक्कंते समाणे एत्तो अणिद्रुतरियं चेव अकंततरियं चेव जाव अमणामतरियं चेव वेदणं पच्चणुब्भवमाणे विहरइ" ति । वृत्तिर्यथा- 'पुढवी' त्यादि 'वण्णगपेसिय' त्ति चन्दनपेषिका' तरुणी' ति प्रवर्द्धमानवया 'बलवं' ति सामर्थ्यवती 'जुगवं' ति सुषमदुष्पमादिविशिष्टकालवती 'जुवाणि' त्ति
वयःप्राप्ता 'अप्पायंक' त्ति नीरोगा 'वण्णओ' त्ति अनेनेदं सूचितम्-'थिरग्गहत्था दढपाणिपायपिटुंतरोरुपरिणया' इत्यादि । इह Bol वर्णके चम्मेद्वदुहण' इत्याद्यप्यधीतं तदिह न वाच्यम्, एतस्य विशेषणस्य स्त्रिया असंभवात् । अत एवाह-'चम्मेद्वदुहणमुट्ठियसमाहयनिचित
गत्तकाया न भण्णइ 'त्ति । तत्र चर्मेष्टकादीनिव्यायामक्रियायामुपकरणानि तैः समाहतानि व्यायामप्रवृत्तौ, अत एव निचितानि च
घनीभूतानि गात्राणि-अङ्गानि यत्र सः, तथाविधः कायो यस्याः सा तथा इति । 'तिक्खाए' त्ति परुषायां वइरामइए' त्ति वज्रमय्याम् Pool सा च नीरन्ध्रा कठिना च भवति, 'सण्हकरणीए' त्ति श्लक्ष्णानि-चूर्णरूपाणि द्रव्याणि क्रियन्ते यस्यां सा श्लक्ष्णकरणी-पेषणशिला
भवमाणे विहरतो पुढविकाइए अक्कए समाणे केरिसयं वेद
||७९॥