________________
|
रत्नाकर
• आसायणाए वट्टति । केवलिपण्णत्तस्स धम्मस्स आसायणाए वट्टति । तं सुट्ट णं तुम महुया ! ते अन्नउत्थिए एवं वदासी" इति ।
वृत्तिर्यथा-' सुट्ठ णं मट्ठया तुमं' ति सुष्ठु त्वं हे महुका ! येन त्वयाऽस्तिकाया न जानता न जानीम इत्युक्तम् । अन्यथाऽजानन्नपि यदि जानीम इत्यभणिष्यस्तदाऽर्हदादीनामाशातनाकारकोऽभविष्यस्त्वम् । इति भगवत्यष्टादशशतकसप्तमोद्देशके ८०६ प्रतौ ४९५ पत्रे
। ॥ १३॥
||७७||
l
देवैनिक्षिप्तं तृणाद्यपि प्रहरणीभवति, न चेदं लौकिकमेव । शास्त्रेऽप्यस्योक्तत्वात् । तथा हि
" देवे णं भंते ! महिडिए जाव महेसक्खे रूवसहस्सं विउव्वित्ता पभू अन्नमन्नेणं सद्धिं संगाम संगामित्तए ? हंता पभू, ताओ णं भंते ! बोंदीओ किं एगजीवफुडाओ अणेगजीवफुडाओ ? गोयमा ! एगजीवफुडाओ णो अणेगजीवफुडाओ, तेसि णं भंते ! बोंदीणं अंतरा किं एगजीवफुडा अणेगजीवफुडा ? गोयमा ! एगजीवफुडा णो अणेगजीवफुडा । पुरिसे णं भंते ! अंतरे हत्येण वा एवं जहा | अट्ठमसए तइयउद्देसए जाव नो खलु तत्थ सत्यं कमइ । अस्थि णं भंते ! देवासुराणं संगामे ? हंता अस्थि । देवासुरेसु णं भंते ! संगामेसु ॐ वट्टमाणेसु किं णं तेसिं देवाणं पहरणरयणत्ताए परिणमति ? गोयमा ! जन्नं देवा तणं वा कट्ठ वा पत्तं वा सक्करं वा परामुसंति तं तं
तेसिं देवाणं पहरणरयणत्ताए परिणमति । जहेव देवाणं तहेव असुरकुमाराणं ? नो इणढे समढे, असुरकुमाराणं देवाणं णिच्चं विउव्विया पहरणा" इति । वृत्तिर्यथा-'देवे ण' मित्यादि । ' तेसि बोदीणं अंतर' त्ति तेषां विकुर्वितशरीराणामंतराणि ' एवं जहा अट्ठमसए' इत्यादि अनेन यत्सूचितं तदिदम् - " पाएण वा अंगुलियाए वा सिलागाए वा कद्वेण वा कलिंचेण वा आमुसमाणे वा आलिहमाणे वा विलिहमाणे वा अन्नयरेण वा तिक्खेणं सत्थजाएणं आच्छिदमाणे वा विच्छिदमाणे वा अगणिकाएण वा समोडहमाणे तेसिं जीवप्पएसाणं आवाहं वा वावाहं वा करेइ, छविच्छेयं वा उप्पाएइ, णो इणढे समढे" त्ति । व्याख्या चाऽस्य प्राग्वत् । 'जन्नं देवाणं तणं वा क₹ वे' त्यादि । इह यद्देवानां तृणाद्यपि प्रहरणी भवति तदचिन्त्यपुण्यसंभारत्वात् सुभूमचक्रवर्तिनः स्थालमिव । असुराणां तु यन्नित्यविकुर्वितानि तानि भवन्ति, तद्देवापेक्षया तेषां मन्दतरपुण्यत्वात्, तथाविधपुरुषाणामिवेत्यवगन्तव्यम् । इति भगवत्यष्टादशशतकसप्तमोद्देशके ८०६ प्रतौ ४९५ पत्रे ॥ १४ ।।
न
|
७||