________________
IET
विचार- तयोपलभ्यते, स एव च भूगोलच्छायाच्छादितचन्द्रमध्यभाग एव कलङ्क इति व्यपदिश्यते इति मिथ्यादृग्गणकसिद्धान्ते अनुचितं चैतत्, चन्द्रे ael भगवतीरत्नाकरः। कालिमानमालोक्यैतावतो व्यतिकरस्य कल्पितत्वात् । सा कालिमा च चन्द्रविमानस्य मृगाङ्कत्वाङ्गीकारेण विना कल्पनामुपपद्यते । तथैव
विचाराः सिद्धान्त:
“से केणद्वेणं भंते ! एवं वुच्चइ चंदे ससी ? गोयमा ! चंदस्स णं जोइसिंदस्स जोइसरनो मियंके विमाणे कंता देवा कंताओ देवीओ कंताई आसणसयणखंभभंडमत्तोवगरणाई अप्पणा वि य णं चंदे जोतिसिंदे जोतिसराया सोमे कंते सुभए पियदंसणे सुरूवे से तेणेद्वेणं जाव ससी । से केणद्वेणं भंते ! एवं वुच्चइ सूरे आइच्चे सूरे ? गोयमा ! सूरादियाणं समयाइ वा आवलियाइ जाव आइच्चे" वृत्तिर्यथा- ' से केणद्वेणमित्यादि' । 'मियंके' त्ति मृगचिह्नत्वान्मृगाङ्के विमानेऽधिकरणभूते ' सोमे' त्ति सौम्यो-अरौद्राकारो नीरोगो
वा' कंते' त्ति कान्तियोगात्, ‘सुभए' त्ति सुभगः-सौभाग्ययुक्तत्वाद्वल्लभो जनस्य 'पियदंसणे' त्ति प्रियकारिदर्शनः, कस्मादेवमत be आह-' सुरूवे से तेणटेण' मित्यादि सुरूपोऽयं तेन कारणेनोच्यते-'ससी' त्ति सह श्रिया वर्त्तते इति सश्रीः तदीयदेवादीनां स्वस्य च
कान्त्यादियुक्तत्वादिति, प्राकृतभाषापेक्षया च ससीति सिद्धम् । अथादित्यशब्दस्यान्वर्थाभिधानायाह-' से केणद्वेण' मित्यादि ' सूराइय 'त्ति सूर आदिः प्रथमो येषां ते सूरादिकाः के ? इत्याह-' समयाइ व' ति समया अहोरात्रादिकालभेदानां निर्विभागा अंशाः । तथा हि-सूर्योदयमवधीकृत्याहोरात्रारंभकः समयो गण्यते । आवलिका मुहूर्तादयश्चेति । ' से तेणद्वेण ' मित्यादि अथ तेनार्थेन सूर-आदित्य इत्युच्यते । आदौ अहोरात्रसमयादीनां भव आदित्यः, इति व्युत्पत्तेर्त्यप्रत्ययश्चेहार्षत्वात् इति भगवतीद्वादशशतकषष्ठोद्देशके ८०६ प्रतौ ३९६ पत्रे ॥ १२ ॥
ये केचन स्वकल्पितमतस्थापनाय नवीनयुक्तिजालं कल्पयन्ति, तेऽर्हदाद्याशातनाकारिणो भवन्तीत्यभिप्रायो लिख्यते
“मट्ठयादि समणे भगवं महावीरे मट्ठयं समणोवासगं एवं वदासी-सुट्ठ णं महुया ! तुमं ते अन्नउस्थिए एवं वदासी साहू णं मढुया ! तुम ते अन्नउत्थिए एवं वदासी जे णं महुया ! अटुं वा हेउं वा पसिणं वा वागरणं वा अण्णायं अदि8 असुयं अमतं अविण्णायं बहुजणस्स मज्झे आघवेइ पण्णवेइ जाव उवदंसेइ । से णं अरिहंताणं आसायणाए वट्टइ । अरिहंतपन्नत्तस्स धम्मस्स आसायणाए वट्टति । केवलीणं
||७६||