________________
विचार- 8 वरुणं णागणत्तुयं रहमुसलाओ संगामाओ पडिणिक्खम्ममाणं पासइ पासित्ता तुरइ णिगिण्हइ णिगिण्हित्ता जहा वरुणे जाव तुरए रत्नाकरः
विसज्जेइ विसज्जेत्ता दमसंथारगं दुरूहइश्त्ता पुरत्याभिमुहे जाव अंजलिं कट्ट एवं वदासि-जाइ णं भंते मम पियबालवयंसस्स वरुणस्स णागणत्तुयस्स सीलाइं वयाइं गुणाई वेरमणाई पच्चक्खाणपोसहोववासाई ताइ णं ममंपि भवंतु त्तिकट्ट सण्णाहपढें मुयइ मुइत्ता सल्लुद्धरणं करेइ करेत्ता आणुपुव्वीए कालगए । तए णं तं वरुणं णागणत्तुयं कालगयं जाणित्ता अहासंनिहिएहि वाणमंतरेहिं देवेहि दिव्वे
सुरभिगंधोदगवासे वुढे दसद्धवण्णे कुसुमे णिवाइए दिव्वे य गीयगंधव्वणिणाए कए यावि होत्था । तण णं तस्स वरुणस्य णागणत्तुयस्स 11७१॥
तं दिव्वं देविढि दिव्वं देवज्जुत्तिं दिव्वं देवाणुभागं सुणित्ता य पासित्ता य बहुजणो अण्णमण्णस्स एवमाइक्खइ जाव परूवेइ, एवं खलु देवाणुप्पिया ! बहवे मणुस्सा जाव उववत्तारो भवंति । वरुणेणं भंते ! णागणत्तुए कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ? गोयमा ! सोहम्मे कप्पे अरुणाभे विमाणे देवत्ताए उववण्णे, तत्थ णं अत्ये गइयाणं देवाणं चत्तारि पलिओवमाई ठिई पन्नत्ता, तत्थ णं वरुणस्स वि देवस्स चत्तारि पलिओवमाई ठिई पण्णत्ता । से णं भन्ते ! वरुणे देवे ताओ देवलोयाओ आउखएणं भवखएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतंकरेहिति । वरुणस्स णं भंते ! नागनत्तुयस्स पियबालवयंसए कालमासे कालं किच्चा कहिं उववन्ने ? गोयमा ! सुकुले पच्चायाते से णं भंते ! तओहितो अणंतरं उव्वट्टित्ता कहिं गच्छिहिति कहिं उववज्जिहिति ? गोयमा ! महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति" इति ! वृत्तिर्यथा-' जन्नं से बहुजणो अण्णमण्णस्स एवमाइक्खइ' इत्यत्रैकवचनप्रक्रमे 'जे ते एवमाहंसु' इत्यत्र यो बहुवचननिर्देशः, स व्यक्त्यपेक्षोऽवसेयः । 'अहिगयजीवाजीवे' इत्यत्र यावत्करणात् ' उवलद्धपुन्नपावे' इत्यादि दश्यम् । 'पडिलाभेमाणे 'त्ति इदं च ' समणे निग्गंथे फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं वत्थपडिग्गहकंबलरओहरणेणं पीढफलगसेज्जासंथारएणं पडिलाभेमाणे विहरइ' इत्येवं दृश्यम् । 'चाउग्घंट' ति घण्टाचतुष्टयोपेतं 'आसरहं 'ति अश्ववहनीयरथं 'जुत्तामेव' त्ति युक्तमेव रथसामग्र्येति गम्यम् । ' सज्झयं' इत्यत्र यावत्करणादिदं दृश्यम्-' सघंटे सपडागं सतोरणवरं सणंदिघोसं सखिखिणीहेमजालपेरंतपरिक्खित्तं ' इति सकिङ्किणीकेन-क्षुद्रघण्टिकायुक्तेन हेमजालेन पर्यन्तेषु परिक्षिप्तो यः सः तथा तम्, हेमवयचित्ततेणिसकणगनिउत्तदारुयागं' हैमवतानि-हिमवगिरिजातानि चित्राणि-विचित्राणि तैनिशानि-तिनिशाभिधानवृक्षसंबन्धीनि, स हि
SBcBd
8988
11७१॥