________________
रत्नाकर : 1828
विचार- 1 कप्पड़ मे रहमुसलं संगामं संगामेमाणस्स जे पुव्वि पहाड़ तं पडिहणित्तए, अवसेसे णो कप्पड़ त्ति, अयमेतारूवं अभिग्गहं अभिगिण्हिइ २त्ता रहमुसलं संगामं संगामेइ । तते णं तस्स वरुणस्स णागणत्तुयस्स रहमुसलं संगामं संगामेमाणस्स एगे पुरिसे सरिसए सरितए सरिव्वए सरिसभंडमत्तोवगरणे रहेणं पडिरहं हव्वमागते । तते णं से पुरिसे वरुणं णागणत्तुयं एवं वयासी पहण भो वरुणा ! णागणत्तुया ! तते णं से वरुणे णागणत्तु तं पुरिसं एवं वयासी- णो खलु मे कप्पड़ देवाणुप्पिया ! पुव्वि अहयस्स पहणित्तए, तुमं चेव पुव्विं पहणाहि । तते णं से पुरिसे वरुणेणं णगणत्तुएणं एवं वुत्ते समाणे आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसइ परामुसित्ता उसुं परामुसइ उ परामुसित्ता ठाणं ठाइ ठिच्चा आयतकन्नायतं उसुं करेइ करेत्ता वरुणं णागणत्तुयं गाढप्पहारी करेड़ । तते णं से वरुणे णागणत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे आसुरुत्ते जाव मिसिमिसेमाणे धणुं परामुसइ परामुसित्ता उसुं परामुसइ उसुं परामुसित्ता आयतन्नाय उसुं करेइ करेत्ता तं पुरिसं एगाहच्चं कूडाहच्चं जीवियाओ ववरोवेइ । तते णं से वरुणे णागणत्तुए तेणं पुरिसेणं गाढप्पहारीकए समाणे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारिणज्जमिति कट्टु, तुरए णिगिण्हइ णिगिरिहत्ता रहं परावत्तेइ रहं परावत्तित्ता रहमुसलाओ संगामाओ पडिनिक्खमइ, पडिनिक्खमित्ता एगंतमतं अवक्कमइ अवक्कमित्ता तुरए णिगिण्हइ निगिण्हइत्ता रहं ठावइ ठावेत्ता रहाओ पच्चोरुहइ पच्चोरुहित्ता रहाओ तुरए मोएड मोएत्ता तुरए पडिविसज्जेइ पडिविसज्जेत्ता दब्भसंथारगं संथरइ संथरित्ता दब्भसंथारगं दुरूहइ दुरूहित्ता पुरत्याभिमुहे संपलियंकनिसन्ने करयलपरिग्गहियं जाव कट्ट एवं वदासी-नमोत्यु णं अरहंताणं जाव णमोत्यु णं समणस्स भगवओ महावीरस्स आइगरस्स जाव संपाविउकामस्स मम धम्मायरियस्स धम्मोवदेसगस्स वंदामि णं भगवंतं तत्थ गतं इह गते जाव वंदति णमंसति वंदित्ता नर्मसित्ता एवं वदासी - पुव्विपि णं मए समणस्स भगवओ महावीरस्स अंतियं थूलए पाणातिवाए पच्चक्खाते जावज्जीवाए, एवं जाव थूलए परिग्गहे पच्चक्खाए जावज्जीवाए, इयाणि पि य णं अहं तस्सेव भगवओ महावीरस्स अंतियं सव्वं पाणाइवायं पच्चक्खामि जावज्जीवाए, एवं जहा खंदओ जाव एवं पि य णं चरिमेहिं ऊसासनीसासेहिं वोसिरिस्सामि तिकट्टु संण्णाहपट्टे मुयइ मुइत्ता सलुद्धरणं करेइ करेत्ता आलोइयपडिक्कंते समाहिपत्ते आणुपुव्वीए कालगते । तेए णं तस्स वरुणस्य णागणत्तुयस्स एगे पिंयबालवयंसए रहमुसलं संगामं संगामेमाणे एगेणं पुरिसेणं गाढप्पहारीकए समाणे अत्थामे जाव अधारणिज्जमितिकट्टु,
110011
भगवती
विचाराः
110011