________________
विचार- 18/. अथ ये केचन सर्वथा केवलिशरीराज्जीवविराधना न भवतीति साक्षात्सिद्धान्तापलापप्रलापिन संसारं पल्लवयन्ति, तदुपकाराय रत्नाकरः
पुनरपि शास्त्रं लिख्यते
“से जहा णामए हरए सिया, पुणे पुण्णप्पमाणे वोलट्टमाणे वोसट्टमाणे समभरघडताए चिट्ठइ ? () हंता चिट्ठइ । अहे णं केइ पुरिसे तंसि हरयंसि एगं महं णावं सतासवं सयछिदं ओगाहेज्जा, से नूणं मंडियपुत्ता ! सा नावा तेहिं आसवदारेहिं आपूरेमाणी
आपूरेमाणी पुन्ना पुन्नप्पमाणा वोलट्टमाणा वोसट्टमाणा समभरघडताए चिट्ठइ ? हंता चिट्ठइ । अहे णं केइ पुरिसे तीसे नावाए सव्वओ ||६७||
समंता आसवदाराई पिहेइ, पिहेइत्ता नावाओ उस्सिचणएणं उदयं उस्सिचेज्जा, से नूणं मंडियपुत्ता ! सा नावा तंसि उदयसि उस्सिचिजंसि समाणंसि खिप्पामेव उड्डे उदाइ ? हंता उदाइ । एवामेव मंडियपुत्ता ! अत्तत्तासंवुडस्स अणगारस्स इरियासमियस्स जाव गुत्तबंभयारिस्स आउत्तं गच्छमाणस्स चिट्ठमाणस्स णिसीयमाणस्स तुयट्टमाणस्स आउत्तं वत्थपडिग्गहकंबलपायपुंच्छणं गिण्हमाणस्स णिक्खिवमाणस्स जाव चक्खुपम्हणिवायमवि वेमाया सुहुमा इरियावहिया किरिया कज्जइ । सा पढमसमयबद्धपुट्ठा, बितियसमयवेइया, तइयसमयणिज्जरिया, सा बद्धा पुट्ठा उदीरिया वेदिया य णिज्जिण्णा सेयकाले अकम्मं वावि भवइ, से तेणद्वेणं मंडियपुत्ता ! एवं वुच्चइ, जावं च णं से जीवे सया समियं णो एयइ जाव अंते अंतकिरिया भवइ" इति । वृत्तिर्यथा-अथ नि:क्रियस्यैवान्तक्रिया भवतीति नौदृष्टान्तेनाह-' से जहा नामए' इत्यादि इह शब्दार्थः प्राग्वत्, नवरं ' उदाइ'त्ति उद्याति जलस्योपरि वर्त्तते, 'अत्तत्तासंवुडस्स' त्ति आत्मन्यात्मना संवृतस्य प्रतिसंकीनस्येत्यर्थः । एतदेव 'इरियासमियस्स' इत्यादिना प्रपञ्चयति- 'आउत्तं' ति आयुक्तमुपयोगपूर्वकमित्यर्थः । 'जाव चक्खुपम्हनिवायमवि' त्ति किं बहुना आयुक्तगमनादिना स्थूलक्रिया जालेनोक्तेन यावच्चक्षुःपक्ष्मनिपातोऽपि, प्राकृतत्वाल्लिङ्गव्यत्ययः, उन्मेषनिमेषमात्रक्रियाऽप्यस्ति, आस्तां गमनादिका तावदिति शेषः । 'वेमाय' त्ति विविधमात्रा अन्तर्मुहूर्तादेर्देशोनपूर्वकोटिपर्यन्तस्य क्रियाकालस्य विचित्रत्वात् । वृद्धाः पुनरेवमाहुः-यावच्चक्षुषोनिमेषोन्मेषमात्राऽपि क्रिया क्रियते, तावताऽपि कालेन विमात्रया स्तोकमात्रयाऽपि इति । क्वचिद्विमात्रेत्यस्य स्थाने 'सपेहाए' ति दृश्यते, तत्र च स्वप्रेक्षया स्वेच्छया चक्षुःपक्ष्मनिपातो न तु परकृतः, 'सुहम 'त्ति सूक्ष्मबन्धादिकालः, 'इरियावहिय' ति इर्यापथो-गमनमार्गस्तत्र भवा ऐर्यापथिकी केवलकाययोगप्रत्ययेति भावः । किरिय' ति कर्म
ORPI
II७||