________________
विचाररत्नाकरः
||१६||
जइ णं ताओ अच्छराओ आढायंति परियाणंति पभू णं भंते ! ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धि दिव्वाई भोगभोगाइं भुंजमाणा | भगवतीविहरित्तए, अह णं ताओ अच्छराओ णो आढायंति णो परियाणंति णो णं पभू ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाइं
विचारा: भोगभोगाइं भुंजमाणा विहरित्तए । एवं खलु गोयमा ! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य । केवइकालस्स णं भंते ! असुरकुमारा देवा उद्धं उप्पयंति ? जाव सोहम्मं कप्पं गया य गमिस्संति य ? गोयमा ! अणंताहिं उस्सप्पिणीहि अणंताहि अवसप्पिणीहिं समतिक्कंताहिं । अस्थि णं एस भावे लोगच्छेरयभूए समुप्पञ्जइ जन्नं असुरकुमारा देवा उड्ढे उप्पयंति जाव सोहम्मे कप्पे । किं णिस्साए णं भंते ! असुरकुमारा देवा उड्ढे उप्पयंति जाव सोहम्मे कप्पे ? गोयमा ! से जहा णामए इह सबरा इ वा बब्बरा इ वा ढंकणा इ वा वुचुया इ वा पल्हाया इ वा पुलिंदा इ वा एगं महं वणं वा गहुं वा दुग्गं वा दरिं वा विसमं वा पव्वयं वा निस्साए सुमहल्लमवि आसबलं | वा हत्थिबलं वा जोहबलं वा धणुबलं वा आगलंति । एवामेव असुरकुमारा देवा, णण्णंत्य अरिहंते वा अरिहंतचेइयाणि वा अणगारे
वा भावियप्पणो हिस्साए उड़े उप्पयंति" इति । वृत्तिर्यथा-' विउव्वेमाणा व' त्ति संरंभेण महद्वैक्रियशरीरं कुर्वन्तः, 'परियारेमाण' त्ति परिचारयन्तः-परकीयदेवीनां भोगं कर्तुकामा इत्यर्थः । अहालहुस्सगाई' ति यथेति-यथोचितानि लघुस्वकानि-अमहास्वरूपाणि, महतां हि तेषां नेतुं गोपयितुं वाऽशक्यत्वादिति यथालघुस्वकानि । अथालघुनि-महान्ति वरिष्ठानीति वृद्धाः । आयाए' ति आत्मना स्वयमित्यर्थः । 'एगतं' ति विजनं, 'अंतं 'ति देशं, ' से कहामियाणि पकरेंति' अथ किमिदानी रत्नग्रहणानन्तरमेकान्तापक्रमणकाले प्रकुर्वन्ति वैमानिका रत्नादात्द्दणामिति, 'तओ से पच्छा कार्य पव्वहंति' त्ति ततो रत्नादानात् ' पच्छ' त्ति अनन्तरं 'से' त्ति एषां रत्नादात्दणामसुराणां कायं-देहं प्रव्यथन्ते-प्रहारैर्मनन्ति वैमानिका देवाः, तेषां च प्रव्यथितानां वेदना भवति, जघन्येनान्तर्मुहूर्त्तमुत्कुष्टतः षण्मासान् यावत् । 'सबरा इ वेत्यादौ' शबरादयोऽनार्यविशेषाः, 'गहुं व' ति गर्ती, 'दुग्गं व' त्ति जलदुर्गादि, 'दरिं व' त्ति दरी-पर्वतकन्दरां, “विसमं व' ति विषमं गर्ता तर्वाद्याकुलभूमिकारूपं, 'निस्सा ए' ति निश्रया-आश्रित्य, 'धणुबलं व' त्ति धनुर्धरबलं, 'आगलेंति' त्ति आकलयन्ति, जेष्याम इत्यध्यवस्यन्तीति । ' नण्णत्य' त्ति ननु-निश्चितमत्र-इहलोके । अथवा 'अरिहंते वा णिस्साए उड्डे उप्पयंति' नान्यत्र-तन्निश्रया अन्यत्र न तां विनेत्यर्थः । इति भगवती तृतीयशतकद्वितीयोद्देशके ८०६ प्रतौ १३० पत्रे ॥ ५ ॥
||६६||