________________
समवायाज
विचाराः -
विचार- “से कि तं उवासगदसाओ ? उवासगदसासु णं उवासगाणं नगराई उज्जाणाई, चेइयाई, वणखंडा, रायाणो अम्मापियरा, रत्नाकरः।
समोसरणाई, धम्मायरिया, धम्मकहाओ, इहलोइयपरलोइयइड्डिविसेसा, उवासगाणं च सीलव्वयवेरमणगुणपच्चक्खाणपोसहोववासपडिवज्जणयाओ सुअपरिग्गहा, तवोवहाणाई, पडिमाओ, उवसग्गा, संलेहणाओ, भत्तपच्चक्खाणाई, पाओवगमणाई, देवलोगगमणाई, सुकुलपच्चायाया पुणो बोहिलाभो अंतकिरियाओ आघविज्जति । उवासगदसासु णं उवासगाणं रिद्धिविसेसा परिसा वित्थरधम्मसवणाणि
बोहिलाभअभिगम सम्मत्तविसुद्धया थिरतं मूलगुणुत्तरगुणअइआरा ठिइविसेसा बहुविसेसा पडिमाभिग्गहग्गहणपालणाओ उवसग्गाहियासणा 1५६|| णिरुवसग्गया य तवो य विचित्ता सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासा अपच्छिममारणंतिया य संलेहणाझोसणाहिं अप्पाणं
जह य भावइत्ता बहुणि भत्ताणि अणसणाए छेयइत्ता उववन्ना कप्पवरविमाणुत्तमेसु जह अणुभवंति सुरवरविमाणवरपुंडरिएसु सुक्खाई अणोवमाई कमेण उत्तमाई, तओ य आउक्खएणं चुया समाणा जह जिणमयंमि बोहिं लभ्रूण य संजमुत्तमं तमरयोघविप्पमुक्का उर्वत्ति जह अक्खयं सव्वदुक्खमोक्खं, एते अन्ने य एवमादि त्ति" । वृत्तिर्यथा-' सेकिंतमित्यादि' अथ कास्ता उपासकदशाः ? उपासका:श्रावकास्तद्गत-क्रियाकलापप्रतिबद्धा दशा:- दशाध्ययनोपलक्षिता उपाशकदशाः ता एवाह- "उपासगदसासु णं' उपासकानां नगराणि उद्यानानि चैत्यानि वनखण्डा राजानः अम्बापितरौ समवसरणानि धर्माचार्या धर्मकथा ऐहलौकिकपारलौकिकाद्धिऋविशेषाः, उपासकानां च शीलव्रतविरमणगुणप्रत्याख्यानपोषधोपवासप्रतिपादनताः, तत्र शीलव्रतानि-अणुव्रतानि विरमणानि- रागादिविरतयः गुणा-गुणव्रतानि प्रत्याख्यानानि-नमस्कारसहितादीनि पौषधो-अष्टम्यादिपर्वदिनं तत्रोपवसनं-आहारशरीरसत्कारादित्यागः पौषधोपवासः ततो द्वन्द्वे सत्येतेषां प्रतिपादनता:-प्रतिपत्तय इति विग्रहः, श्रुतपरिग्रहास्तपउपधानानि च प्रतीतानि 'पडिमाओ' त्ति-एकादश उपासकप्रतिमाः कायोत्सर्गा वा उपसर्गा-देवादिकृतोपद्रवाः संलेखना-भक्तपानप्रत्याख्यानानि पादपोपगमनानि देवलोकगमनानि सुकुलप्रत्यायाति: पुनर्बोधिलाभोऽन्तक्रिया चाख्यायन्ते पूर्वोक्तमेवेतो विशेषत आह-' उवासगे' त्यादि, तत्र ऋद्धिविशेषा-अनेक कोटीसंख्याद्रव्यादिसंपद्विशेषाः तथा परिषदः
परिवारविशेषाः यथा-मातापितृपुत्रादिकाऽभ्यन्तरपरिषत् दासीदासमित्रादिका बाह्यपरिषदिति, विस्तरधमश्रर्वणानि महावीरसंनिधौ, ततो Hel बोधिलाभो,ऽभिगमः, सम्यक्त्वस्य विशुद्धता, स्थिरत्वं सम्यक्त्वशुद्धरेव, मूलगुणोत्तरगुणाअणुव्रतादयः, अतिचारास्तेषामेव वधबधादिना
॥५६॥