________________
विचार- 88 भाषातया भाषाभावेन परिणमतीति संबन्ध:, किंभूतासौ भाषा ? इत्याह- हितं अभ्युदयं शिवं मोक्षं सुखं श्रवणकालोद्भवमानन्दं ददातीत रत्नाकरः। 888 हितशिवसुखदा इति त्रयोविंश: २३ । ' पुर्वबद्धवेरा' त्ति । पूर्वं भवान्तरे अनादिकाले वा जातिप्रत्ययं बद्धं निकाचितं वैरं अमित्रभावो यैस्ते तथा, तेऽपि च आसतामन्ये देवावैमानिका: असुराः नागाश्च भवनपतिविशेषाः सुवर्णा :- शोभनवणेपितत्वात् जोतिष्का यक्षराक्षसकिंनराः किंपुरुषा व्यन्तरविशेषाः गरुडा-गरुडलांच्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः गन्धर्वा महोरगाश्च व्यन्तरविशेषाः एव एतेषां द्वन्द्वः, ' पसंतचित्तमाणसा' प्रशान्तानि शमं गतानि चित्राणि रागद्वेषाद्यनेकविधविकारयुक्ततया विविधानि मानसानि अन्तःकरणानि येषां ते प्रशान्तचित्तमानसा धर्मं निशामयन्तीति चतुर्विंश: २४ । बृहद्वाचनायामिदमन्यदतिशयद्वयमभिधीयते यदुत अन्यतीर्थिकप्रावचनिका अपि च णं वन्दन्ते भगवन्तमिति गम्यते इति पंचविंश: २५ । आगताः सन्तोऽर्हतः पादमूले निष्प्रतिवचना भवन्तीति षङ्िंवशः २६ । 'जओ जओ वि य णं' इति यत्र यत्रापि च देशे ' तओ तओ' त्ति तत्र तत्रापि च पंचविंशतौ योजनेषु ईति :- धान्याद्युपद्रवकारी प्रचुरमूषिकादिप्राणिगण इति सप्तविंशः २७ । मारि:- जनमरक इत्यष्टाविंश: २८ । स्वचक्रं - स्वकीयराजसैन्यं तदुपद्रवकारि न भवतीत्येकोनत्रिंश: २९ । एवं परचक्रं - परराजसैन्यमिति त्रिंशः ३० । अतिवृष्टिः अधिकवर्ष इत्येकत्रिंशः ३१ । अनावृष्टिः- वर्षणाभाव इति द्वात्रिंश: ३२ । दुर्भिक्षदुःकाल इति त्रयस्त्रिंशः ३३ । ' उप्पाइया वाहि ' त्ति उत्पाता अनिष्टसूचका रुधिर - वृष्ट्यादयस्तद्धेतुका येऽनर्थास्ते औत्पातिकाः तथा व्याधयो-ज़्वराद्याः तदुपशमोअभावो भवतीति चतुस्त्रिंशत्तमः ३४ । अन्यच्च ' पच्चाहरओ' ति आरभ्य येऽभिहितास्ते प्रभामण्डलं कर्मक्षयकृताः, शेषा: भवप्रत्ययेभ्योऽन्ये देवकृता इति । एते च यदन्यथाऽपि दृश्यन्ते तन्मतान्तरमवगन्तव्यम् । इति समवायाङ्गे चतुस्त्रिशे स्थानके ८५ प्रत्रौ ३३ पत्रे ॥ १ ॥
114411
केचिच्च श्रावकाणामुपधानोद्वहनं न मन्यते तच्च सिद्धान्तापरिज्ञानम् । यतः उवासगदसासु णं उवासगाणं तवोवहाणाइं इत्यादिनात्र श्रावकोपधानोद्वहनस्योक्तत्वात् । नच वाच्यं अत्र च वक्ष्यते इत्युक्तं तत्र तु न दृश्यते इत्यादि, कालेन ग्रन्थस्य व्यवच्छिन्नत्वात्, अन्यथा स्थानद्विगुणतयाऽस्य भगवत्यादिभ्योऽपि महत्तरताया पूज्यमानत्वात्, अन्येषामप्यत्र वाच्यतयोक्तानां तत्र नोक्तानां जल्पानाम (न)ङ्गीकार्यतापत्श्चेति दिक् । उपधानाक्षरावबोधाय च साद्यन्तमिदं सूत्रं लिख्यते
ာာာာာာာာာာာာာ
••%%%%%88
114411