________________
विचार-18 पङ्कजमिति, अतस्तत्र संमततया पङ्कजशब्दः सत्यः, कुवलयादावसत्योऽसंमतत्वादिति । 'ठवण' ति स्थाप्यते इति स्थापना- स्थानाङ्ग रत्नाकरः।
यल्लेप्यकर्हिदादिविकल्पेन स्थाप्यते तद्विषये सत्यं स्थापनासत्यम्, यथाऽजिनोऽपि जिनोऽयमनाचार्योऽप्याचार्योऽयमिति ॥'नामे' त्ति विचाराः नाम-अभिधानं तत्सत्यं नामसत्यम्, तथा कुलमवर्द्धयन्नपि कुलवर्द्धन उच्यते एवं धनवर्द्धन इति । 'रूवे 'त्ति-रूपापेक्षया सत्यम् रूपसत्यं, यथा प्रपञ्चयतिः प्रवजितरूपं धारयन् प्रवजित उच्यते, नचासत्यताऽस्येति । ' पडुच्चसच्चे' त्ति प्रतीत्य-आश्रित्य वस्त्वन्तरं सत्यम्
प्रतीत्यसत्यं यथा अनामिकाया दीर्घत्वं इस्वत्वं चेति । तथाहि-तस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणसंनिधानेन तत्तद्रुपमभिव्यज्यत 11900
इति सत्यता । 'व्यवहार' त्ति व्यवहारेण सत्यं व्यवहारसत्यम्, यथा दह्यते गिरिर्गलति भाजनम्, अयं च गिरिगततृणादिदाहे व्यवहारः प्रवर्त्तते, उदके च गलतिसतीति । 'भाव' ति भावं-भूयिष्ठशुक्लादिपर्यायमाश्रित्य सत्यं भावसत्यम्-यथा शुक्ला बलाकेति, सत्यपि हि
पञ्चवर्णसंभवे शुक्लवर्णोत्कटत्वात् शुक्लेति । 'जोगे' ति योगतः-संबन्धतः सत्यं योगसत्यं, यथा दण्डयोगाद्दण्डश्छत्रयोगाच्छत्र leel एवोच्यते । दशममौपम्यसत्यमिति उपमैवौपम्यं तेन सत्यमौपम्यसत्यम्, यथा समुद्रवत्तडागं, देवोऽयं, सिंहस्त्वमिति सर्वत्रैकारः प्रथमैकवचनार्थो l दृष्टव्यः । इति स्थानाइदशमस्थानके ४४० प्रतौ ४०४ पत्रे ॥ १८ ॥
दानस्वरूपजिज्ञासया किञ्चिल्लिख्यते“दसविहे दाणे पन्नत्ते, तं जहा-अणुकंपा १ संगहे २ चेव, भये ३ कालुणिएइ य ४ । लज्जाए ५ गारवेणं च ६ अधम्मे ७० e उण सत्तमे ॥ १॥ धमे ८ य अट्ठमे वुत्ते, काहीइ ९ य कयंति १० य । वृत्तिर्यथा-दानस्य भेदानामनुयोगमाह-'दस' इत्यादिः, le | अणुकंपेत्यादिश्लोकः सार्द्धः, 'अणुकंप' इति दानशब्दसंबन्धादनुकम्पया-कृपया दानं दीनानाथविषयमनुकंपादानमथवा अनुकंपातो el यद्दानं तदनुकंपैवोपचारात्, उक्तं च वाचकमुख्यैरुमास्वातिपूज्यपादैः-" कृपणे ऽनाथदरिद्रे, व्यसनप्राप्ते च रोगशोकहते । यद्दीयते
कृपार्थादनुकंपा तद्भवेद्दानम् ॥ १॥" सङ्गहणं सङ्ग्रहो-व्यसनादौ सहायकरणं, तदर्थं दानं सङ्ग्रहदानम्, अथवा अभेदाद्दानमपि सङ्ग्रह उच्यते, आह च-“ अभ्युदये व्यसने वा, यत्किञ्चिद्दीयते सहायार्थम् । तत्सङ्ग्रहतोऽभिमतं, मुनिभिर्दानं न मोक्षाय ॥ १॥" तथा ||५00 भयाद्यद्दानं तद्भयदानम्, भयनिमित्ताद्वा दानमपि भयमुपचारा. दिति । उक्तं च-राजारक्षपुरोहितमधुमुखमावल्लदण्डपाशिषु च । यद्दीयते