________________
विचार- “चउहि ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित्तए । रत्नाकरः तंजहा-अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए गिद्धे गढिए अज्झोववन्ने से णं माणुस्से कामभोए नो आढाइ नो
परियाणाइ नो अठं बंधइ नो नियाणं पकरेइ नो ठिइप्पकप्पं करेइ । अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए तस्स णं माणुस्से पेम्मे वोच्छिणे दिव्वे संकते भवइ । अहुणोववन्ने देवे देवलोएसु दिव्वेसु कामभोएसु मुच्छिए ४ तस्स णं एवं भवइ-एयण्णं
(इया हि ) गच्छं मुहुत्तेणं गच्छं तेणं कालेणं अप्पाउआ मणुस्सा कालधम्मुणा संपन्ना भवंति ३। अहुणोववण्णे देवे देवलोएसु दिव्वेसु ||३९॥
कामभोएसु मुच्छिए ४ तस्स णं माणुस्से गंधे पडिकूले पडिलोमे यावि भवइ । उड्डंपिय णं माणुस्सए गंधे चत्तारि पंच जोयणसयाई हव्वमागच्छइ इच्चेतेहिं चउहि ठाणेहिं अहुणोववन्ने देवे देवलोएसु इच्छेज्जा माणुस्सलोग हव्वमागच्छित्तए नो चेव णं संचाएइ हव्वमागच्छित्तए ४। इति " वृत्तिर्यथा-' चउहि ठाणेहिं नो संचाएइ त्ति' सम्बधस्तथा देवलोकेषु-देवमध्ये इत्यर्थः । 'हव्वं' शीघ्र 'संचाएइ त्ति शक्नोति कामभोगेषु-मनोज्ञशब्दादिषु मूर्छित इव मूछितो-मूढस्तत्स्वरूपस्यानित्यत्वादेविबोधाक्षमत्वात्, गृद्धस्तदाकाङ्क्षावान् अतृप्त इत्यर्थः, ग्रथित इव ग्रथितस्तद्विषयस्नेहरज्जुभिः सन्दर्भित इत्यर्थः, अध्युपपन्नोऽत्यन्तं तन्मना इत्यर्थः नाद्रियते-न तेष्वादरवान् भवति, न परिजानाति-एतेऽपि वस्तूभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते नो अर्थं बध्नाति-एतैरिदं प्रयोजनमिति निश्चयं करोति, तथा नो तेषु निदानं प्रकरोति-एते मे भूयासुरित्येवमिति, तथा नो तेषु स्थितिविकल्पम्-अवस्थानविकल्पनम् एतेष्वहं तिष्ठामि एते वा मम तिष्ठंतु-स्थिरा भवन्तु इत्येवंरूपम्, स्थित्या वा-मर्यादया प्रकृष्टः कल्प-आचारः स्थितिप्रकल्पस्तं प्रकरोति-कर्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति । एवं दिव्यविषयप्रसक्तिरेकं कारणम् । तथा यतोऽसावधुनोत्पन्नो देवः कामेषु मूर्छितादिविशेषणोऽतस्तस्य मानुष्यकमित्यादीति दिव्यप्रेमसंक्रान्तिर्द्वितायम् । तथाऽसौ देवो यतो भोगेषु मूर्छितादिवेशेषणो भवति ततस्तत्प्रतिबन्धात् ' तस्स णं इत्यादि' देवकार्याऽऽयत्ततया मनुष्यकार्याऽनायत्तत्वं तृतीयम् । तथा दिव्यभोगमूर्च्छितत्वादिविशेषणत्वात्तस्य मनुष्याणामयं मानुष्यः स एव मानुष्यको गन्धः प्रतिकूलो
दिव्यगन्धविपरीतवृत्तिः प्रतिलोमश्चापि इन्द्रियमनसोरनाल्हादकत्वादेकार्थौ चैतावत्यन्तामनोज्ञताप्रतिपादनायोक्ताविति यावत् । इति परिमाणार्थः । leel 'चत्तारिपंचेति' विकल्पदर्शनार्थं कदाचिद्भरतादिष्वेकान्तसुषमादौ चत्वार्येव अन्यदा तु पञ्चापि मनुष्यपञ्चेन्द्रियतिरश्चां बहुत्वेनौदारिकशरीराणां