________________
विचार- 188| तेनापि परिवाहकेन परिवहनेन वा तस्यां वा पितुर्दुष्प्रतिकारमशक्यप्रतीकार इत्यर्थः, अनुभूतोपकारत्या तस्य प्रत्युपकारित्वात् । आह चरत्नाकरः।
"कयउपयारो जो होइ सज्जणो होइ को गुणो तस्स ? । उवयारबाहिरा जे, हवंति ते सुंदर । सुअण ॥१॥" ति । 'अहे णं से त्ति' अथ चेत् णमिति वाक्यालङ्कारे स पुरुषस्तमम्बापितरं धर्मे स्थापयिता-स्थापनशीलो भवति अनुष्ठानतः स्थापयतीत्यर्थः । किं कृत्वा ? इत्याह- आघवइत्ता' धर्ममाख्याय प्रज्ञाप्य-बोधयित्वा प्ररूप्य भेदत इति, अथवाऽऽख्याय-सामान्यतो यथा कार्यो धर्मः, प्रज्ञाप्य-विशेषतो
यथाऽसावहिंसादिलक्षणः, प्ररूप्य-भेदतो यथा शीलाङ्गसहस्ररूप इति, शीलार्थदृन्नतानि वैतानीति । तेणामेवात्ति' ततस्तेनैव धर्मस्थापनेनैव ||३५|| न परिवहनेन, अथवा तेनैव धर्मस्थापकपुरुषेण न परिवाहिना तस्य प्रत्युपकरणीयस्याऽम्बापितुः । इति स्थानाइतृतीयस्थानके-प्रथमोद्देशके ४४० प्रतौ १०७ पत्रे ॥ ४ ॥
उपस्थापनाया अक्षराणि लिख्यन्ते“तओ सेहभूमीओ पण्णत्ता, । तंजहा-उक्कोसा मज्झिमा जहन्ना । उक्कोसा छम्मासा, मज्झिमा चउम्मासा, जहन्ना सत्त राई दिया इति " वृत्तिर्यथा-व्रतारोपणे कालविशेषानाह-'तओ सेहेत्यादि' सुगमम् । किंतु 'सेहत्ति "षिध् संराद्धौ' इति वचनात् सिध्यतेनिष्पाद्यते यः स सेधः शिक्षा वाऽधीत इति शैक्षः तस्य भूमयो-महावतानामारोपणकाललक्षणाः अवस्थाः पदव्य इति सेधभूमयः शैक्षभूमयो वेति, अयमभिप्राय:- उत्कृष्टतः षड्भिर्मासैरुत्थाप्यते न तानतिक्रम्यते । मध्यमतश्च चतुर्भिर्मासैरुत्थाप्यते। जघन्यतः सप्तभिरेव रात्रिंदिवैर्गृहीतशिक्षत्वादिति । उक्तं च-" सेहस्स तिन्नि भूमी, जहन्न तह मज्झिमा य उक्कोसा । राइंदि सत्त चउमासिया य छम्मासिया चेव ॥१॥" ति आसु चायं व्यवहारोक्तो विभाग:पुव्वोवट्ठपुराणे, करणजयट्ठा जहन्निया भूमी । उक्कोसा दुस्से(म्मे)हं, पडुच्च दुस्सदद्दहाणं च ॥ १॥ एमेव य मज्झिमगा, अणहिज्जंते असद्दहंते य । भावियमेहाविस्सवि, करणजयट्ठा य मज्झिमगा ॥ २ ॥” इति 6 श्रीस्थानाइतृतीयस्थानकद्वितीयोद्देशके ४४० प्रतौ ११ पत्रे ॥ ५॥
सिद्धान्ताध्ययनं साधूनामेव सम्मतं न गृहस्थानाम्, यदि तेषामपि तत्स्यात्तर्हि तेषामपि मुनीनामिव श्रुतस्थविरत्वमुक्तं स्यात्, न च Teel तत्तथोक्तं, मुनीनां तूक्तमेव । तत्पाठश्चायम्
888888888888888888
||३५॥