________________
स्थानाङ्ग विचाराः
विचार- 08| हे श्रमण ! हे आयुष्यमन् ! समस्तनिर्देशो वा हे श्रमणायुष्मन् ! इति भगवता शिष्यः संबोधितः । अम्बया-माता सह पिता-जनकः रत्नाकर
अम्बापिता तस्येत्येकं स्थानम्, जनकत्वेनैकत्वविवक्षणात् । तथा-' भट्टिस्स' त्ति भर्तुः पोषकस्य स्वामिन इत्यर्थः, इति द्वितीयम् । धर्मदाता चाचार्यो धर्माचार्यस्तस्येति तृतीयम् । आह च-" दुष्प्रतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च, सुदुष्करतरप्रतीकारः ॥१॥” इति तत्र जनकदुष्प्रतिकार्यतामाह- संपाओ'त्ति प्रात:-प्रभातं तेन समं संप्रातः संप्रातरपिच-प्रभातसमकालमपि
च यदैव प्रातः संवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति, संशब्दस्यातिशयार्थत्वाद्वा अतिप्रभाते प्रतिशब्दार्थत्वाद्वाऽस्य प्रतिप्रभातमित्यर्थः । ॥३४॥
कश्चिदिति कुलीन एव न तु सर्वोऽपि पुरुषो-मानवः, देवतिरश्चौरेवंविधव्यतिकरासंभवात् । शतं पाकानाम्-औषधिक्वाथानां पाके यस्य,
औषधिशतेन वा सह पच्यते यत्, शतकृत्वो वा पाको यस्य, शतेन वा रूपकाणां मूल्यतः पच्यते यत्तच्छतपाकम् । एवं सहस्रपाकमपि । ताभ्यां तैलाभ्यां ' अभंगित्ता' अभ्यङ्गं कृत्वा ' गंधवट्टएणं 'ति गन्धाष्टकेन-गन्धद्रव्यक्षोदेन उद्वोद्वलनं कृत्वा त्रिभिरुदकैःगन्धोदकोष्णोदकशीतोदकैर्मज्जयित्वा-स्नपयित्वा मनोज्ञं-कलमौदनादि स्थाली-पिठरी तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्वमपक्वं वा न तथाविधं स्यादितीदं विशेषणमिति शुद्ध-भक्तदोषवर्जितम् स्थालीपाकं च तच्छुद्धं च स्थालीपाकेन वा शुद्धमिति विग्रहः । अष्टादशभिर्लोकप्रसिद्धर्व्यञ्जनकैः-शालनकैस्तक्रादिभिः (सूपादिभिः) वा संकुलं सङ्कीर्ण यत्तत्तथा, अथवाऽष्टादशभेदं च तद्व्यञ्जनाकुलं चेति, अत्र भेदपदलोपेन समासः । भोजनं भोजयित्वा । एते चाष्टादश भेदा:-" सूओ १ दणो २ जवन्नं ३, तिन्नि य मंसाइ ६ गोरसो ७ जूसो ८ । भक्खा ९ गुललावणिया १०, मूलफला ११ हरियगं १२ सागो १३ ॥१॥ होइ रसालू य तहा १४, पाणं १५ पाणीय १६ पाणगं चेव । अट्ठारसमो सागो १८, निरुवहओ लोइओ पिंडो॥२॥" मांसत्रयं जलजादिसत्कम्, जूषो-मुद्गतन्दुलजीरककटुभाण्डादिरसः, भक्ष्याणि-खण्डखाद्यादीनि, गुडलावणिका-गुडपर्पटिका लोकप्रसिद्धा गुडधाना वा, मूलफलान्येकमेव पदम्, हरितकं-जीरकादि, शाकोवस्तूलादिर्जिका,रसालू-मज्जिका तल्लक्षणमिदम्-“ दो घयपला महुपलं, दहियस्सऽद्धाढयं मरिय वीसा । दस खंडगुल पलाइं, एस रसालू निवइजोग्गो ॥ १॥" पानं-सुरादि, पानीयं-जलम्, पानकं-द्राक्षापानादि, शाकस्तक्रसिद्ध इति । यावान् जीवो-यावज्जीवं यावत्प्राणधारणम् पृष्ठौ-स्कन्धे अवतंस इवावतंसः-शेखरस्तस्य करणमवतंसिका पृष्ठ्यवतंसिका तया परिवहेत, पृष्ट्यारोपितमित्यर्थः ।