________________
सूत्रकृताङ्ग विचाराः
रत्नाकरः
मन्यमानः; स वराको निशेव नित्यान्धकारत्वान्निशा-नरकभूमिस्तां याति । कृतस्तस्यासुरेष्वधमदेवेष्वपि प्राप्तिः । इति सूत्रकृताङ्गद्वितीयश्रुत- स्कन्थषष्ठाध्ययने २७१ प्रतौ २५४ पत्रे ॥ २१॥
॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवार्द्धितश्रीजिनधर्मरसालसालातिशालिशीलश्रीहीरविजयसूरीश्वरशिष्योपाध्याय- . श्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररलाकरे विशेषसमुच्चयापरनाम्नि श्री सूत्रकृताङ्गकियद्विचारसमुच्चयनामा द्वितीयस्तरङ्गः ॥२॥
। इति श्रीविचाररत्नाकरे द्वितीयस्तरंगः सम्पूर्णः ।
॥ अथ तृतीयस्तरङ्गः॥
112211
112011