________________
विचार- | स्त्रीणामप्येतद्गुणभाक्त्वं भवति, अथवा देवादिव्युदासार्थमिति । मुमुक्षूणां पुरुषाणां आदानीया आश्रयणीयाः पुरुषादानीया ( महतोऽपि ) | सूत्रकृताङ्ग रत्नाकरः महीयांसो भवन्ति, यदि वा आदानीयो हितैषिणां मोक्षस्तन्मार्गो वा सम्यग्दर्शनादिकः पुरुषाणां मनुष्याणामादानीयः, स विद्यते येषामिति
विचाराः . विगृह्य मत्त्वर्थोयोऽर्श आदिभ्योऽजिति । तथा ये एवंभूतास्ते विशेषेणेरयंत्यष्टप्रकारं कर्मेति वीरास्तथा बन्धनेन सबाह्याभ्यन्तरेण पुत्रकलत्रादिस्नेहरूपेणोत्प्राबल्येन मुक्ता बन्धनोन्मुक्ताः सन्तो जीवितमसंयमजीवितं प्राणधारणं वा नाभिकाङ्क्षन्ति नाभिलषन्ति । इति
सूत्रकृताङ्गप्रथमश्रुतस्कन्धनवमधर्माध्ययनप्रान्ते २७२ प्रतौ १११ पत्रे ॥ १० ॥ ||१६||
अथ केचिदनध्यक्षमिति पृथिव्यादिजीवत्वं प्रति विप्रतिपद्यन्ते वदन्ति च । नास्माकमागमः प्रमाणम्, केवलं युक्तिप्रिया हि वयम् । ततस्तान् प्रति युक्तिसन्दर्भित आगमो लिख्यते
यथा-" सव्वाहि अणुजुतीहिं, मइमं पडिलेहिआ। सव्वे अक्कंतदुक्खाय, अतो सव्वे न हिंसया ॥९॥" 'सव्वाहिति ' सर्वा याः कश्चनाऽनुरूपाः पृथिव्यादिजीवसाधनत्वेऽनुकूला युक्तयः साधनानि । यदि वाऽसिद्धविरुद्धानैकान्तिकपरिहारेण पक्षधर्मत्वसपक्षसत्वविपक्षव्यावृत्तिरूपतया युक्तिसङ्गता युक्तयोऽनुयुक्तयस्ताभिरनुयुक्तिभिर्मतिमान् सदसद्विवेकी पृथिव्यादिजीवनिकायान् प्रत्युपेक्ष्य पर्यालोच्य जीवत्वेन प्रसाध्य तथा सर्वेपि प्राणिनोऽकान्तदुःखा दुःखाद्विषः सुखलिप्सवश्च मत्वाऽतो मतिमान् सर्वानपि प्राणिनो न हिंस्यादिति । युक्तयश्च तत्प्रसाधिकाः सङ्केपेणेमाः । सात्मिका पृथिवी तदात्मनां विद्रुमलवणोपलादीनां समानजातीयाङ्करसद्भावादर्शोविकारांकुरवत् । तथा सचेतनमम्भो भूमिखननादाविष्कृतस्वभावसंभवाइर्दुरवत् । तथा सात्मकं तेजस्तद्योग्याहारवृद्ध्यावृद्ध्युपलब्धेर्बालवत् । तथा सात्मको वायुः अपरप्रेरितनियततिस्चीनगतिमत्त्वाद्गोवत् । तथा सचेतना वनस्पतयः जन्मजरामरणरोगशोकादीनां समुदितानां सद्भवात् स्त्रीवत् । तथा क्षतसंरोहणाहारोपादानदौहृदसद्भावसङ्कोचसायाह्रस्वापप्रबोधाश्रयोपसर्पणादिभ्यो हेतुभ्यो वनस्पतेश्चैतन्यसिद्धिः । द्वीन्द्रियादीनां तु पुनः कृम्यादीनां स्पष्टमेव चैतन्यम् । तद्वेदनाश्चोपक्रमिकाः स्वाभाविकाश्च समुपलभ्यमाना मनोवाक्कायैः कृतकारितानुमतिभिश्च नवकेन भेदेन तत्पीडाकारिण उपमर्दान्निवर्त्तितव्यम् । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धैकादशमोक्षमार्गाध्ययने २७१ प्रतौ १२२ पत्रे ॥ ११ ॥
119६|| साधूनां केनचिद्विप्रादिना वापीकूपसत्रादिषु पुण्यं न वेति पृष्टे सति तैर्यत्कार्यं तदभिधायिन्यौ सूत्रगाथे लिख्यते
वाहणाहारोपादानदौहृदसद्भावसङ्कोचसा: स्वाभाविकाच समुपलभ्यमाना HA२७१ प्रतौ १२२ परे