________________
रत्नाकर 1888
विचार- निजस्वस्य धर्मोपयोगित्वसम्भवात् । म्लेच्छादिपार्श्वाल्लभ्ये तु यत्र कोऽपि पुण्योपयोगो न स्यात् । तस्य प्राप्त्यसम्भवे व्युत्सर्जनमेव युक्तम् । 88 व्युत्सर्गादनु प्राप्तं तु तत्सङ्घस्यैव धर्मार्थमर्प्यम् । एवं स्वकीयं गतमपि वस्तु शस्त्रादिप्राप्त्यसम्भवे व्युत्सृज्यम् । यथा तदुत्थं पापं न लगेत् । इत्थं युक्त्याऽनन्तभवसक्तं देहगेहकुटुम्बवित्तशस्त्रादि सर्वं पापहेतु विवेकिना व्युत्सर्जनीयम् । अन्यथा तदुत्थदुरितस्यानन्तैरपि भवैरनिवृत्तेः । इति श्राद्धविधौ ॥ ३२ ॥
॥२५३॥
तथा यथा तथा शपथादिकं न विदध्यात् । विशिष्य य देवगुर्वादिविषयं तदभिहितम् - " अलिएण व सच्चेण व, चेइयसम्मं करे जो मूढो । सो वमइ बोहिवीअं, अणंतसंसारिओ होइ । इति श्राद्धविधौ ॥ ३३ ॥
अथ निर्माल्यविचार:
यदि च प्राक्केनापि पूजा कृता स्यात्तदा विशिष्टान्यपूजासामग्र्यभावे तां नोत्सारयेत्, भव्यानां तद्दर्शनजन्यपुण्यानुबन्धिपुण्यानुबन्धस्यान्तरायप्रसङ्गात् । किंतु तामेव विशेषयेत् । यद्बृहद्भाष्यम्- " अह पुव्वं चिय केणइ, हविज्ज पूया कया सुविहण | ि सविसेससोहं, जह जह होइ तहा तहा कुज्जा ॥ १ ॥ निम्मल्लंपि न एवं, भन्नइ निम्मल्ललक्खणाभावा । भोगविणट्टं दव्वं, निम्मलं बिंति गीयत्था ।। २ ।। इतो चेव जिणाणं, पुणरवि आरोवणं कुणंति जहा । वत्थाभरणाईणं, जुगलिअकुंडलिअमाईणं ।। ३ ।। कहमन्नह एगाए, कासाइए जिणिदपडिमाणं । अट्ठसयं लूहंता, विजयाई वण्णिया समए ॥ ४ ॥ " यज्जिनबिंबारोपितं सत् विच्छायीभूतं विगंधं जातं दृश्यमानं च निःश्रीकं न भव्यजनमनः प्रमोदहेतु तन्निर्माल्यं ब्रुवन्ति स्म बहुश्रुताः । इति सङ्घाचारवृत्तौ । प्रद्युम्नसूरिकृतविचारसारप्रकरणे 8. त्वेवमुक्तम्- " चेइयदव्वं दुविहं, पूयानिम्मल्लभेयओ इत्थ । आयाणाई दव्वं, पूयारित्थं मुणेयव्वं ॥ १ ॥ अक्खयफलबलिवत्थाइ, संतिअं जं पुणो दविणजायं । तं निम्पल्लं जायइ, जिणकम्मंमि उवओगो य ॥ २ ॥ " अत्र ढौकिताक्षतादेर्निर्माल्यत्वमुक्तं; परमन्यत्रागमे प्रकरणचरित्रादौ वा क्वापि न दृश्यते, वृद्धसम्प्रदायादिना क्वापि गच्छेऽपि नोपलभ्यते यत्र च ग्रामादावादानादिद्रव्यागमोपायो नास्ति तत्राक्षतबल्यादिद्रव्येणैव प्रतिमाः पूज्यमानाः सन्ति । अक्षतादेर्निर्माल्यत्वे तु तत्र प्रतिमापूजाऽपि कथं स्यात्तस्माद्धोगविनष्टस्यैव निर्माल्यत्वमुक्तम् । " भोगविणङ्कं दव्वं, निम्मल्लं बिंति गीअत्या । " इत्यागमोक्तेरपि । तत्त्वं तु केवलिगम्यम् । इति श्राद्धविधौ । एते सर्वेऽपि
%%%%%
အာာာာာာာာာာာာာာာ
1124311