________________
विचार- कथितभिति । दीर्घकालस्थितिकं परजन्मान्तरकृतं वेद्यते, येन प्रकारेण सकृत्तथैवाऽनेकशो वा । यदि वान्येन प्रकारेण सकृत्सहस्रशो वा रत्नाकरः। 888 शिरश्छेदादिकं हस्तपादच्छेदादिकं चानुभूयत इति । तदेवं ते कुशीला आयतदण्डाश्चतुर्गतिकसंसारमापन्ना अरघट्टघटीयन्त्रन्यायेन संसारसागरं
119311
पर्यटन्तः परं परं प्रकृष्टं प्रकृष्टं दुःखमनुभवन्ति । जन्मान्तरकृतं कर्मानुभवन्तश्चैकमार्त्तध्यानोपहता अपरं बध्नन्ति वेदयन्ति च दुष्टं
कृता । स्विकृतस्य कर्मणो विनाशोऽस्तीति भावः । तदुक्तम्- " मा होहि रे विसन्नो, जीव तुमं विमणदुम्मणो दी। हु चिंतिएण फिट्टइ, तं दुक्खं जं पुरा रइयं ॥ १ ॥ जइ पविससि पायालं, अडविं व दरिं गुहं समुद्दं वा । पुव्वकयाओ न चुक्कसि अप्पा घाइसे जड़ वि ।। २ ।। " एवं तावदोघतः कुशीलाः प्रतिपातिताः । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धसप्तमकुशीलाध्ययने २७१ प्रतौ ९२ पत्रे ॥। ४ ॥
सन्निधिदोषदुष्टस्य स्नातुर्वस्त्रविभूषणप्रक्षालनादिकारिणश्च दूरे संयम इत्यर्थप्रतिपादनपरा सार्था सूत्रगाथा लिख्यते
“ जे धम्मलद्धं वि निहाय भुंजे, वियडेण साहट्टु य जे सिणाइ । जो धावई लूसई य वस्थ, अथाहु से नागणियस्स दूरे ॥ २२॥ " ये केचन शीतलविहारिणो धर्मेण सुधिकया लब्धं धर्मलब्धमौदेशिकक्रीतकृतादिदोषरहितमित्यर्थः । तदेवंभूतमप्याहारजातं निधाय व्यवस्थाप्य सन्निधिं कृत्वा भुञ्जते । तथा ये विकटेन प्रासुकोदकेनापि सङ्कोच्याङ्गानि प्रासुक एव प्रदेशे देशसर्वस्नानं कुर्वन्ति । तथा यो वस्त्रं व प्रक्षालयति तथा लूषयति शोभार्थम् । दीर्घं सत्पाटयित्वा ह्रस्वं करोति ह्रस्वं वा सन्धाय दीर्घं करोति, एवं लूषयति । तदेवं स्वार्थं परार्थं वा यो वस्त्रं लूषयति । अथासौ “ नागणियस्स त्ति " निर्ग्रन्यभावस्य संयमानुष्ठानस्य दूरे वर्तते, न तस्य संयमो भवतीत्येवं तीर्थकरगणधरादय आहुः । इति सूत्रकृताङ्गप्रथमश्रुतस्कन्धकुशीलपरिभाषानाम्नि सप्तमाध्ययने २७१ प्रतौ ९६ पत्रे ।। ५ ।।
परिणतपत्रफलशाकाद्यादरणे तु तत्तत्कालीनसंविग्नगीतार्थाचारणैव प्रमाणं, परं सर्वथा निषिद्धत्वं तु न संभाव्यते, यतोऽत्र तात्पर्यतोऽपरिणतानामेव निषेधस्य टीकाकारव्याख्यातत्वात् । सा गाथा चेयम्
कम्मं परिन्नाय दगंसि धीरे, विअडेण जीविज्जइ आदिमोक्खं । से बीअकंदाइ अभुंजमाणे, विरए सिणाणाइसु इत्थिआसु 119311 ॥२२॥” “ कम्मं परिन्नाय ” इत्यादि, धिया राजत इति धीरो बुद्धिमान्, 'दगंसि त्ति' उदकसमारम्भे सति कर्मबन्धो भवतीति परिज्ञाय
%%%%%%%%%%%%%%%%%%%%%%%%%888888888888888%
66