________________
विचार
चिय एवार्थे ततः सर्वमेव वीतरागवचनानुसारि-जिनमतानुयायि यत्सुकृतं जिनभवनबिम्बकारणतत्प्रतिष्ठासिद्धान्तपुस्तकलेकनतीर्थयात्राश्रीसङ्घरत्नाकरः। ॐ वात्सल्यजिनशासनप्रभावनाज्ञानाद्युपष्टम्भधर्मसान्निध्यक्षमामार्दवसंवेगादिरूपं मिथ्यादृग्सम्बन्ध्यपि मार्गानुसारि कृत्यं कालत्रयेऽपि त्रिविधं मनोवाक्कायैः कृतं कारितमनुमत्तं च यदभूद्भवति भविष्यति चेति तत् इति तच्छब्दात् 'त्यादिसर्वादेः स्वरेष्वन्त्यात्पूर्वोऽक् ' ( ७-३२९ ) इत्यादिसूत्रेण स्वार्थेऽक्प्रत्यये रूपं तदित्यर्थः तत्सर्वं निरवशेषमनुमोदयामो- अनुमन्यामहे हर्षगोचरतां प्रापयाम इत्यर्थः । बहुवचनं चात्र पूर्वोक्तचतुः शरणप्रतिपत्त्या उपार्जितपुण्यसम्भारत्वेन स्वात्मनि बहुमानसूचनार्थम् । इति श्रीचतुः शरणप्रकीर्णके ५८ गाथायाम् ॥ १ ॥ तथाऽऽराधनापताकायामपि
1123811
ခင်ာန္မာန္မာ ရှိ သ သ သ ခံ ခဲ့
जो जारिसओ कालो, भरहेरवएसु होइ वासेसु । ते तारिसया तइया, अडयालीसं तु निजवग्गा ॥ १ ॥ एए उक्कोसेणं, परिहाणीए जहन्नओ दुन्नि । एगो परित्तिपासे, बीओ पाणाइगच्छेज्जा ॥ २ ॥ कियदग्रतश्च- सेसाणं जीवाणं, दाणरुइतं सहावविणियत्तं । तह पयणुकसायत्तं, परोवयारित्त भव्वत्तं ॥ १ ॥ दक्खिन्नदयालुत्तं, पियभासित्ताइविविहगुणनिवहं । सिवमग्गकारणं जं, तं सव्वं अणुमयं मज्झ ॥ २ ॥ इत्याराधनापताकायां ३११ गाथा ।। २ ।।
अथ गर्भस्वरूपं लिख्यते
दाहिणकुच्छी पुरिसस्स, होइ वामा उ इत्थियाए य । उभयंतरं नपुंसे, तिरिए अट्ठेव वरिसाई ।। १६ ।। इमो खलु जीवो अम्मापिउसंजोगे माउओयं पिउसुक्कं तं तदुभयसंसट्टं कलुसं किव्विसं तप्पढमयाए आहारमाहारेड़ आहारमाहरित्ता गब्भत्ताए वक्कमेइ ॥ सत्ताहं कललं होइ, सत्ताहं होइ अब्बुयं || अब्बुया जायए पेसि, पेसीओ य घणं भवे ।। १८ ।। तो पढमे मासे करिसूणं पलं जाय १ | बीए मासे पेसी संजायए घणा २ । तइए मासे माऊए डोहलं जणइ ३ । चउत्थे मासे माऊए अंगाई पीणेइ ४ । पंचमे मासे पंच पिंडियाउ पाणि २ पायं २ सिरं चेव निवत्तेइ ५ । छट्ठे मासे पित्तसोणियं च उवचिणेइ ६ । सत्तमे मासे सत्तसिरासयाइं पंच पेसीसयाई नव धमणीओ नवनउइं च रोमकूवसयसहस्साइं निव्वत्तेइ विणा केसमंसुणा सह केसमंसुणा अद्भुट्ठाओ रोमकूवकोडीओ निवत्तेइ ७ । अट्टमे मासे वित्तीको हवइ ।। इति श्रीतन्दुलवैयालिकप्रकीर्णके ॥ ३ ॥
ာ ာ ာ ာ ာ ာာာာာာာာ
ဘာနှင့်
1123811