________________
विचार-6 सीप्रतिपत्पर्यन्तं यावदवश्यमनागाढो योगो निक्षिप्यते शेषेषु आगाढादिकेषु योगो न निक्षिप्यते, केवलं स्वाध्यायं न कुर्वन्ति । इति प्रकीर्णकरत्नाकरः श्रीव्यवहारभाष्यवृत्तौ सप्तमोद्देशके ६५९ वृतौ ५०८ पत्रे ।
विचाराः ॥ इति श्रीव्यवहारविचाराः समाप्ताः ॥ अथ श्रीपञ्चकल्पविचाराः-तत्र च पूर्व साधुभिर्मलमूत्रादिपीडा न रक्षणीयेत्यभिप्रायो लिख्यते
मुत्तनिरोहे चक्खें, वच्चणिरोहेण जिविअं हणइ । छद्दनिरोहे कोढे, सुक्कनिरोहे भवे अपुमं ॥ (१॥) एतच्चूर्णियथा||२३८॥
मूत्रनिरोधे चक्षुस्तस्मान्मूत्रनिरोधे चक्षुरुपधातो भवति, पुरीषनिरोधे च जीवितोपघातः, छर्दिनिरोधे च कुष्टोत्पत्तिः शुक्रनिरोधे चापौरुषं
स्यादिति । आह-यद्येवं शुक्रनिरोधेऽपुरुषत्वं भवति नन्वेवमनवस्था, यस्मादमी भगवन्तः साधवः पूर्वकोट्यायुष्का अपि ब्रह्म धारयन्ति, न ॐ च तेषामपुमत्वं भवत्यतः समयविरुद्धमुदाहृतम्, आचार्य आह-न सिद्धान्तापरिज्ञानात्, इह सामस्त्येन सूत्रमभिहितम्, तत्र ये ते शकुनी * | तत्कर्मसेवी पक्षिकापक्षिक इर्ष्यालुकाद्या-उत्कटवेदास्तान् प्रतीत्य सूत्रनिपातः, यस्मात्तेषां वेदप्रादुर्भावनिरोहेण नपुंसकत्वमापद्यते इत्यतो न विरोधः । इति श्री पंचकल्पभाष्यचूर्णी वृद्धसङ्घसक्तद्वादशे पत्रे ॥ ॥ इति श्रीमदकब्बरभूपालविशालचित्तालवालविवर्द्धितवृषरसालसालातिशालिशीलजगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्योपाध्यायश्रीकीर्तिविजयगणिसमुच्चिते श्रीविचाररत्नाकरे विशेषसमुच्चयापरनाम्नि अपरतटे व्यवहारपञ्चकल्पविचाराः समाप्ताः ॥
॥ समाप्तं चेदं छेदग्रन्थविचारसमुच्चयनामाऽपरतटम् ॥ अनेकसिद्धान्तविचाररत्नरम्ये गुरूपासनमार्गलभ्ये । विचाररत्नाकरवामशास्त्रेऽपरं तटं प्राप्तमिदं समाप्तिम् ॥ १॥
येन प्रवचनमेतद्विहितं सहितं हितोपदेशेन । तमहितरहितं सुरनरमहितं श्रीजिनपतिं स्तौमि ॥१॥ अथ निरनुक्रमं प्रकीर्णकप्रकरणादिसङ्कीर्णविचारा लिख्यन्ते
॥२३८॥ अथ ये केचिन्मिथ्यात्विनां मार्गानुसारि कर्त्तव्यमपि नानुमोदयन्ति ते सिद्धान्तबाह्या ज्ञेयाः, विप्रतीपभावित्त्वात् । तथा हिअहवा सव्वं चिय वीयरायवयणाणुसारि जं सुकटं । कालत्तएवि तिविहं, अणुमोएमो तयं सव्वं ॥ अथवेति सामान्यरूपप्रकारदर्शनो । |